A 1114-25(3) (Saṃkṣepa)Samay(aś)odhana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/25
Title: (Saṃkṣepa)Samay[aś]odhana
Dimensions: 16.4 x 7.1 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1950
Acc No.: NAK 6/1451
Remarks:

Reel No. A 1114/25c

MTM Inventory No. 103248

Title (Saṃkṣepa)Samay[aś]odhana

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.4 x 7.1 cm

Binding Hole

Folios 33

Lines per Folio 3–8

Foliation

Date of Copying SAM (VS) 1950-55-59

Place of Deposit NAK

Accession No. 6/1451c

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ asya śrīdakṣiṇakālīkāyā (!) maṃtrasya śrīmahākālabhiravaṛṣir anuṣtupchaṃda (!) śrīmaddakṣiṇakālī devatā hrīṃ śakti (!)
krīṃ kīlakaṃ śrīmaddakṣiṇakālīprītaye ṛṣyādikaraṣaḍaṃganyāse jape viniyogaḥ ||    ||
oṃ mahākālāya namaḥ śirasī (!) || oṃ anuṣṭupchaṃdase nama (!) mukhe ||
śrīmaddakṣiṇakālīdevatāyai namaḥ hṛdaye || oṃ hrīṃ vījāye (!) namaḥ guhye || (fol. 1v1–6)

End

pā[tra]śodhanavidhiḥ ||
mūlena ṛṣyādikāṣaḍaṃganyāsaṃ kṛtvāḥ (!) ||
dhenumudrāṃ pradarśya || yoṇī (!) mudrā (!) pradarśya ||
matsyamudrāṃ pradarśya || maṃtra || oṃ amṛte amṛtohm (!) eva
amṛteśvarī atra varṣaṣiṇī (!) amṛtaṃ srāvaya srāvaya sāṃ siṃ sūṃ sauṃ sa amṛteśvaryyai namaḥ ||

sudhādevī vidmahe amṛtalakṣmī (!) dhīmahi
tanno sudhi (!) pracodayātḥ (!) || 10 ||

tatra maṃtra (!) ṛṣyādikaraṣaḍaṃganyāsaṃ kṛtvā || dhenuyoṇī (!) matsyamudrā (!) kṛtvāḥ (!) || paṭhanīyo maṃtraḥ ||    ||
oṃ oṃ ēṃ vada vada klīṃ vāgvādinīḥ (!) sauṃḥ (!) svāhā ||    || ity anena saptabhi (!) maṃtritaṃ bhakṣeyat (!) ||    ||

iti saṃkṣepasamayāsodhanam || (fol. 4r1–4v3)

Microfilm Details

Reel No. A 1114/25c

Date of Filming 22-07-1986

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 11-06-2005