A 1114-25(5) Ṣaḍāmnāyadevatā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/25
Title: Ṣaḍāmnāyadevatā
Dimensions: 16.4 x 7.1 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1950
Acc No.: NAK 6/1451
Remarks:

Reel No. A 1114/25e

MTM Inventory No. 103250

Title Ṣaḍāmnāyadevatā

Remarks Stotrasaṅgraha

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 16.4 x 7.1 cm

Binding Hole

Folios 33

Lines per Folio 3–8

Foliation

Date of Copying SAM (VS) 1950-55-59

Place of Deposit NAK

Accession No. 6/1451e

Manuscript Features

Excerpts

Beginning

śrīṣaḍāmnāya patra 2

śrīgaṇeśāya namaḥ ||

yekai (!) vidyā jagatmūrti (!) saccidānaṃdavigrahā ||
tatadvibhūtibhedana (!) bhiṃnānekatvayogatā ||    ||
pūrṇeśī bhuvaneśānī lalitā cāparājitā ||

lakṣmīḥ (!) sarasvatī vāṇī pārijātapadāṃkinā (!) ||
annapūrṇā japādyāś ca pūrvāmnāyadevatā (!) || 1 ||

niśeśī dakṣIṇā kālī bagalā chinnamastakā ||
bhadrā tārā ca mātaṃgī dakṣīnāmnyādevatā || 2 ||

bahuprabhedasaṃyuktā kubjikā ca kulālikā ||
mātaṃgyamṛtalakṣmyādyāḥ paścimāmnāyadevatā || 3 ||

siddhilakṣmīr guhyakālī mahābhīmasarasvatī ||
dhumrā (?)makalā kālī kālasaṃkarṣaṇī tathā ||

pratyaṃgirā kālarātrir yogeśī siddhibhairavī ||
etā bahuvidhā yuktāḥ sarvavidyottamottamāḥ ||

uttarāmnāyapīṭhasthāś caturvargaphalapradāḥ ||
rājarājeśvarī api || 4 ||

kāmeśī lalitā bālā mahātripurasudarī (!) |
tripurā bhairavī hyetād urddhāmnāyasamāśritā (!) || 5 ||

yoginī vajrapūrvā ca pannagī naiṛteśvarī ||
adhāmnāyapīṭhasthā (!) jainamārgaprapūjitā || 6 ||

iti śrīvaḍavānalīyatantre ṣāḍāmnāyadevatāyā (!) ||    ||
svasti śrīvikramasamvat1959sāla mitī āśvinakṛṣṇadaśamyā (!) tithau taddine idaṃ pustakaṃ likhitaṃ śubham ||    ||

śrīkṛṣṇāya namaḥ || (fol. 1r1–2v5)

Microfilm Details

Reel No. A 1114/25e

Date of Filming 22-07-2005

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 11-06-2005