A 1114-32 Śaṅkhamūlamāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1114/32
Title: Śaṅkhamūlamāhātmya
Dimensions: 24.8 x 12.1 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1813
Acc No.: NAK 6/1179
Remarks:

Reel No. A 1114/32

Inventory No. 101595

Title Śaṅkhamūlamāhātmya

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 24.8 x 12.1 cm

Binding Hole

Folios 8

Lines per Folio 10

Foliation

Scribe Bhavahari Śarmā

Date of Copying SAM 1813

Place of Deposit NAK

Accession No. 6/1179

Manuscript Features

Excerpts

Beginning

|| śrībhavaharipustakaḥ śaṃkhamūmahātmyaḥ (!) pratiḥ 8 || (fol. 1r1)

svasti śrīgaṇeśāya namaḥ ||    ||

sūta uvāca ||    ||

sarvatra maṃdha saṃchādyaṃ (!) dṛṣṭvā sarve hi sarvadā ||
praṇamya śrīmādhavāṃghriṃ vyāsoktiṃ satvabhāṣitāḥ (!) || 1 ||

ekadā nārado yogī trailokya bhrāmaṇaṃ śubhaṃ ||
punarāvṛtti (!) vaikuṇṭham agamt prāṇam utkaṭaṃ || 2 ||

nārada uvāca ||

bhagavaṃ (!) śrīpate viṣṇos trailokyaprāṇadāyaka (!) ||
lokarakṣāṃ kuru kuru namāmy ahaṃ sadā prabho || 3 ||

yadi rakṣā na hi bhave (!) śīghraṃ viśva (!) vinaśyati ||
dvitīyaṃ kaḥ saccidaṃgād viśvayaṃtre yuge yuge || 4 || (fol. 1v1–5)

Extracts

nārada uvāca ||    ||

veṇimādhavapūjā ka (!) stotraṃ kaḥ kiṃ vidhiṃ sadā ||
tatsarvaṃ śrotum ichāmi (!) snehaṃ vadasva keśava || 1 ||

viṣṇur uvāca ||
śṛṇū brahmaṃ pravakṣyāmi veṇimādhavavarṇanaḥ (!) ||
yena śravaṇamātreṇa mucyate viśvavaṃdhanāt || 2 ||

ādau gataṃ śaṃkhamūle makarerke guruḥ sahaṃ (!) ||
sarvadāpi jalāmadhye (!) śrīmādhavaḥ prakalpitaṃ || 3 || (fol 3v10–4r2)

End

sūta uvāca ||

iti śrutvā jagaṃnāthaṃ pādābje tattvamudritaṃ (!) ||
nāradaḥ praṇipatyāśu brahmaṇya (!) jāyate sadā || 47 ||

iti yaḥ prapaṭhed bhaktyā pāṭhayet keśavārcanaṃ ||
vyāsoktena pradānaṃ vā sa yāti paramāṃ gatim || 48 ||

vyāsaḥ prasādābhirāśiṣe (!) brahmavāṇitaḥ ||
ity evam uktaḥ śubhāṃgaṃ bhavārṇavaparārtha saṃ (!) || 49 ||

dhanyaṃ dhanyaṃ śaṃkhamūlaḥ sākṣācchrimādhavaś (!) ca vaiḥ (!) ||
dhanyam iśvarabhaktoyaṃ (!) sarvebhyaṃ praṇamāmy aham || 50 ||

jaya jaya satataṃ śrīyuktayoṃ brahmam ekaṃ
hariśivavidhiyuktaṃ keśavaṃ śeṣasaṃsthaṃ ||
anaghamajam anaṃtaṃ viśvasārāghasāram
aśaraśaraṇādyaṃ viśvapāraṃ bhajehaṃ || 51 || (8v3–9)

Sub-colophon

iti śrīśeṣapurāṇe śaṃkhamūlamāhātmye prathamodhyāyaḥ ||    ||

iti śrīśeṣapurāṇe śaṃkhamūlamahātmye (!) dvitīyodhyāyaḥ ||    || (fol. 6v5–6)

Colophon

iti śrīśeṣapurāṇe śaṃkhamūlamāhātmye tṛtīyodhyāyaḥ ||

haraye namaḥ ||

śrīśāke1813phālguṇakṛṣṇa6 roja7 | śrībhavahariśarmaṇo hastena likhitoyaṃ sarvebhyaḥ sarvato rakṣārthaṃ | śrīmatkeśavaprasādāt || śrīmatkeśavasaraṇaḥ (!) śubham astu sarvadā || rāma || (fol. 8v9–11)

Microfilm Details

Reel No. A 1114/32

Date of Filming 11-07-1986

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AD

Date 08-08-2005