A 1115-14 Mṛtyūtpātalakṣaṇaṣāntividhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/14
Title: Mṛtyūtpātalakṣaṇaṣāntividhi
Dimensions: 33.7 x 10.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/1930
Remarks:


Reel No. A 1115-14 Inventory No. 98266

Title Mṛtyūtpātalakṣaṇaśāntividhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.7 x 10.2 cm

Folios 5

Lines per Folio 10–11

Foliation figures on the verso, in the lower right-hand margin while the abbreviation mṛ. u. is written in the upper left-hand margin

Place of Deposit NAK

Accession No. 6/1930

Manuscript Features

Available folios 1–5.

Excerpts

Beginning

oṁ namo mṛtyuñjayāya ||

devy uvāca ||

utpātakathanaṃ deva kathyatāṃ mama saṃsphuṭaṃ ||

ariṣṭam iṣṭasaṃjātaṃ deveśvara vadasva tat || 1 ||

īśvara uvāca ||

śṛṇu devi pravakṣyāmi śubhāśubha(!) parikṣayet ||

mānavānāṃ hitārthāya mithyā mama na bhāṣitaṃ ||

kṛṣṇavyāghrapraveśena svāmimṛtyur bhaiṣyati ||

catuṣṭayena varṣeṇa arvvākśāntiṃ vadāmy ahaṃ || (fol. 1v1–3)

End

kaḍādidaśanena parasye(!) vigrahm ādiśeta ||

śāntiḥ arvvajātivanacaram vā sthara(!)caram vā jalacaram vā gṛhe vā āgate vāsaprāpte na bahutarabhayaṃ rājapīḍāvarṣa(!)naikena śāṃtimṛnmayabhāṇḍaguḍapūrṇatāmtrakāṃsalohadakṣiṇā || raktakarppaṭapradānaṃ bhojyañ ca || 51 || na (fol. 5v9–10)

Colophon

Microfilm Details

Reel No. A 1115/14

Date of Filming 13-07-1986

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 18-09-2008

Bibliography