A 1115-45(2) Ardhāmnāyadevārcanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/45
Title: Ardhāmnāyadevārcanavidhi
Dimensions: 21.9 x 8.6 cm x 36 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2084
Remarks:


Reel No. A 1115-45 Inventory No.: 107852–107858

Title Arddhāmnāyadevārcanavidhisahiavividhagarnthāvalī

Subject Tāntrika-karmakāṇḍa

Language Sanskrit, Newāri

Manuscript Details

Script Newari

Material thyāsaphu (leporello)

State incomplete

Size 21.9 x 8.6 cm

Lines per Folio 6

Foliation none

Illustrations one on exp. 12t

Place of Deposit NAK

Accession No. 6/2084

Manuscript Features

The text is written in corrupt Sanskrit.

Ardhāmnāyadevārcanavidhi

Ṣaḍāmnāyadevārcanavidhi

Guhyakālī(sa)dhyāna

Dakṣiṇāmnāyapūjā

Pātrapūjāvidhi

Paścimāmnāyapūjāvidhi

There are two exposures of fols. *1r, *8v–*9r

Excerpts

Beginning

oṃ namo niśānāthāya ||

tritattvamantreṇa ācamaṇaṃ || mantra ||

oṁ krāṁ ā⟨r⟩tmatattvāya namaḥ ||

oṁ hrīṁ vidyātattvāya namaḥ ||

oṃ hrūṁ śivatattvāya namaḥ ||     ||

oṁ paramaśivaśaktiśrīśrīnātha-aśeṣapāraṃparjyaṃ krarmma svagurupādāmbujaṃ jāvat pranaumi ||   || (exp. 3 ll. 1–4)

End

hrāṁ aṃguṣṭhābhyāṃ namaḥ || hrīṁ tarjanībhyāṃ namaḥ || hrūṁ madhyamābhyāṃ namaḥ || hraṁ anāmikāyai namaḥ || oṁ hrīṁ kaniṣṭhikābhyāṃ namaḥ || (karatalakarapṛṣṭhā)bhyāṃ namaḥ || evāṃganyāsa || sūryyapūjā || oṁ hrāṁ hrīṁ saḥ śrīsūryā (exp. 41 ll. 3–5)

Colophon

Microfilm Details

Reel No. A 1115/45

Date of Filming 17-07-1986

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 26-09-2008

Bibliography