A 1115-49(1) (Aṣṭāvakragītā)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/49
Title: [Aṣṭāvakragītā]
Dimensions: 18.2 x 9.3 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 6/2088
Remarks: at? °stotra*2; I


Reel No. A 1115-49 MTM Inventory No.: 90662–90663

Reel No.: A 1115/49

Title Aṣṭāvakragītā and #Śivamantrayantra

Subject Vedānta and Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.2 x 9.3 cm

Folios *2

Lines per Folio 9–10

Foliation figures in the lower right-hand margin on the verso

Illustrations A picture of Cidambareśvarayantra in upper left-hand margin of exp. 3

Place of Deposit NAK

Accession No. 6/2088

Manuscript Features

  1. Aṣṭāvakragītā (fol. 1v)
  2. #Śivamantrayantra (fol. 2r)
  3. == Excerpts ==

«Beginning of the Aṣṭāvakragītā:»

śrīgaṃ |

śrīśivāya namaḥ |

[[yadajñānāj jagaj jātaṃ yadvijñānād vilīyate |

taṃ natvā paramānaṃdaṃ kurve [ʼ]dhyātmapradīpikāṃ |]]

muktim icchasi cet tāta viṣayān viṣavat [t]yaja |

kṣamārjavadayātoṣaṃ satyaṃ pīyūṣavad bhaja | 1 |

na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān |

eṣāṃ sākṣiṇam ātmānaṃ cidrūpaṃ viddhi muktaye | 2 |

yadi dehaṃ pṛthakkṛtya citi viśrā⟪‥⟫[[mya]] tiṣṭhasi |

adhunaiva sukhī śāṃto baṃdhamukto bhaviṣyasi | 3 | (fol. 1v1–5)

«End of the Śivamantrayantra:»

namaḥ śivāya kaniºº oṃ nama (vāśi)ya karaºº evaṃ hṛdayadhyānaṃ

pataṃjalikarāṃbujaprathita(nāsai)garalāṃjali-

prapūritapadāṃbujaṃ suravadhūvisṛṣṭair divi [[||]]

suradrumasumaiḥ samaṃ maṇigajaiḥ samapūritaṃ

sa ko pi naṭanāyako naṭati (heṣa) dhāmni śriyai | 1 | 

oṃ hrīṃ śrīṃ nama(!) vāśiya(!) śivaśivacaraṇaṃ śivānaṃdaṃ (śivāśivā) śivāya namaḥ mālāmaṃtraḥ || (fol. *2r5–10 )

Microfilm Details

Reel No. A 1115/49

Date of Filming 17-07-1986

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-10-2008

Bibliography