A 1115-51 Ādyāpūjāpaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/51
Title: Ādyāpūjāpaddhati
Dimensions: 24.2 x 10.6 cm x 49 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2090
Remarks:


Reel No. A 1115-51 Inventory No. 89782

Title Ādyāpūjāpaddhati

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 24.2 x 10.6 cm

Folios 49

Lines per Folio 7–8

Foliation figures in lower right-hand margin under the word guruḥ on the verso

Place of Deposit NAK

Accession No. 6/2090

Manuscript Features

There are two exposures of fols 49v–50r, 57v and 60r.

Fols 4, 5, 24, 30, 32, 35–37, 58 and 59 are missing.

The upper part and the lower part of the verso and recto of fols. 25–29 is damaged with the considerable loss of the text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

athādyāpūjāpaddhatiḥ ||

prātaḥkṛtyādisnānāntakarma kṛtvā ||

oṁ vajrodake huṁ phaṭ svāhā iti maṃtreṇa savye jalam ānīya hūṁ svāheti maṃtreṇa dhārayet || oṁ hrīṁ viśuddhasarvapāpāni samayāśeṣavikalpam apanaya hūṁ iti maṃtreṇa pādau prakṣālya oṁ hrīṁ svāhā iti maṃtreṇācamet || pūjāgṛhadvāre sthitvā manasā aiṁ gurupādukāyai namaḥ iti guru[ṃ] praṇamya mūlam uccārya dakṣiṇakālikāyai namaḥ iti manasā iṣṭadevatāṃ praṇamya || pūrve oṁ indrāya namaḥ || (fol. 1v1–6)

End

trikoṇaṃ 4 puna⟨ḥ⟩ś caiva trikoṇaṃ sāṣṭapatrakam || sakeśaram †bhūpuraiketa†saṃyutaṃ ||

tasmin devī hṛllekhāmadhye vinyasya dhyāyet || abhinavajaladā⟨ṃ⟩bhā nīlālakā kuṭiladaṃṣṭrā varābhayakhaḍgamuṇḍasahitahastā kālikā dhyeyā || kālī kapālinī ku(llya)/// virodhini(!) || vipracitteti bahiḥṣaṭkoṇagā ugrā ugraprabhā diptā nīlā (fol. 60v3–7)

Colophon

Microfilm Details

Reel No. A 1115/51

Date of Filming 17-07-1986

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 21-10-2008

Bibliography