A 1116-13 (Kālīmantravivaraṇa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/13
Title: [Kālīmantravivaraṇa]
Dimensions: 32.8 x 16.2 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/2103
Remarks:


Reel No. A 1116-13 Inventory No. 95871

Title Kālīmantravivaranṇa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.8 x 16.2 cm

Folios 7

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation kā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/2103

Manuscript Features

Excerpts

Beginning

śrīgurave namaḥ (||)

śrīsiddhilakṣmyai namaḥ ||     ||

ātmāphalaṃ daśāvarṇo bhūtaṃ laṃ kālaḥ svaroʼcalaḥ || (!)

dvāramāśendriyaṃ rāśir viśvam indras tithiḥ kalāṃ

dvandvābhikhyāparikhyātā astāv ete parasparaṃ

ādyā cāndrī cāndramasī vaidhavyaindavyam āmṛtā(!) ||

candrikā modinī jyotsnā dyutis tārāmalāsmayā ||

saumyā kaumudy api tathā bodhyāḥ pūrvavad apy amūḥ || (fol. 1v1–3)

End

kūṭam eta(!) traipurākhyaṃ bhairavākhyaṃ tu vāḍava(!) ||

śāṃtatārājadīptākhyāś ca tvāraḥ pīṭhaśekharāḥ ||

gaṇāpīṭhaharāḥ kalpagaṇapuṇyāni śṛṃkhalā ||

armopāṃtyācitāś cet syuḥ kūṭaṃ pūrvoditaṃ bhavet ||

pīṭho harojadīptāndraḥ punaś ca dyuparisthitāḥ ||

parākūṭaṃ bhaved etad atrājoghrau sapīṭhake /// (fol. 7v8–10)

Colophon

Microfilm Details

Reel No. A 1116/13

Date of Filming 18-07-1986

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 13-12-2007

Bibliography