A 1116-20 Kṛṣṇa(kṛta)śivapūjāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/20
Title: Kṛṣṇa(kṛta)śivapūjāvidhi
Dimensions: 46 x 16.5 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2110
Remarks:


Reel No. A 1116-20 Inventory No. 96517

Title Kṛṣṇakṛtaśivapūjāvidhi

Remarks an alternative title is Paramadivyasahasranāmastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folio: 1

Size 46.0 x 16.5 cm

Folios 1

Lines per Folio 63

Foliation figures in the middile of the top-margin on the verso

Place of Deposit NAK

Accession No. 6/2110

Manuscript Features

Excerpts

Beginning

śrīśivacaraṇakamalābhyāṃ namaḥ ||

ekadā munayaḥ sarve dvārakāṃ draṣṭum āgatāḥ ||

vāsudevaṃ ca sotkaṇṭhāḥ kṛṣṇadarśanalālasāḥ || 1 ||

tataḥ sa bhagavān prīta (!) pūjāṃ cakre yathāvidhi ||

teṣāṃ aśīti(!) pragṛhya bahumānapuraḥsaraṃ || 2 ||

taiḥ pṛṣṭhaḥ kathayāmāsa kaumārapra⟪‥‥⟫[[bhṛtiṃ]] ca yat ||

cairtaṃ bhūribhāraghnaṃ †kolau† naṃdakara (!) paraṃ || 3 || (fol. 1r1–3)

End

cavalavapuṣam iṃdo maṇḍale saṃti yasya

bhujagavalayahāraṃ bhasmadivyāṃgam īśaṃ ||

hariṇaparaśupāṇiṃ cārucaṃdrārdhamauliṃ

hṛdayakamalamadhye saṃtataṃ cintayāmi || 3 ||

iti dhyānaṃ ||

atha paṃcamukhadhyānaṃ ||

prāleyācalabiṃdukuṃdadhavalaṃ gokṣīraphenaprabhaṃ

bhasmābhyaktam anaṃgadehadahanaṃ jvālāvalīlocanaṃ

brahmeṃdrādimarudgaṇaiḥ stutiparair abhyarcitaṃ yogibhir-

vaṃde[ʼ]haṃ sakalaṃ kalaṃkarahitaṃ sthānor(!) mukhaṃ paścimaṃ || 1 ||     || (fol. 1r60–63)

Colophon

 (fol. )

Microfilm Details

Reel No. A 1116/20/

Date of Filming 18-07-1986

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-12-2007

Bibliography