A 1116-34 (Grahaśāntihomavidhi)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/34
Title: [Grahaśāntihomavidhi]
Dimensions: 23.9 x 12.8 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/2134
Remarks:


Reel No. A 1116-34 Inventory No. 94717

Title Grahaśāntihomavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, fols. 9v–10r are missing; the right-hand side of fols. 9r and 10v are damaged with considerable lost of texts.

Size 23.9 x 12.8 cm

Folios 9

Foliation figures in the lower right-hand margin under the abbreviation and in the upper left-hand margin is written an abbreviation gra. on the verso

Place of Deposit NAK

Accession No. 6/2134

Manuscript Features

Colophon is not written in the text, but text is complete since it ends with the Dakṣiṇādanavidhi.

nāma vaster vilikhya tena vastreṇa mukhaṃ saṃveṣṭya … etc.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

ākṛṣṇeneti hiraṇyastūpaṛṣis triṣṭup chaṃdaḥ savitā devatā sūryyaprītaye kapilāgnau arkasamiddho(!) yathokadravyahome viniyogaḥ ||

oṃ ākṛṣṇena rajasā vartamāno niveśayan na mṛtraṃ martyañ ca ||

hiraṇyayena savitā rathenā devo yāti bhuvanāni paśyan svāhā || (fol. 1v1–4)

End

oṃ sapta teʼagnes(!) /// sapta jihvāḥ saptaʼṛṣayaḥ sapta dhāmapriyāṇi || sapta hotrāḥ sapta dhātvā yajaṃti sapta yonī yāṃ pṛṇasva ghṛtena svāhā || iti maṃtreṇa vā etac catuṣṭayena vā pūrṇāhutiṃ juhuyāt tato dakṣiṇādānam || adyehetyādi amukoʼhaṃ kṛtasyāsya grahayā-///-rṇa(!) sāṅgaphalaprāptyarthaṃ sādguṇyārthaṃ nyūnātiriktadoṣaparihārārthaṃ ca i-/// dakṣiṇāṃ nānā nāmagotrebhyo brāhmaṇebhyo bibhajya dāsye || ❁ || (fol. 9r8–10v4)

Colophon

Microfilm Details

Reel No. A 1116/34

Date of Filming 20-07-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 19-12-2007

Bibliography