A 1116-45 Kṛṣṇāṣṭottaraśatanāmastotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/45
Title: Kṛṣṇāṣṭottaraśatanāmastotra
Dimensions: 18.2 x 8.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: NS 995
Acc No.: NAK 6/2115
Remarks:


Reel No. A 1116-45 Inventory No. 96548

Title Kṛṣṇāṣṭottaraśatanāmastotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.2 x 8.1 cm

Folios 4

Lines per Folio 7

Foliation figures in the lower right-hand margin under the word rāmaḥ

Date of Copying SAM (NS) 995

Place of Deposit NAK

Accession No. 6/2115

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

bhadratanur uvāca ||

brūhi brahmavidāṃ śreṣthacaturvarga(2)phalapradaṃ ||

mūlāl lakṣmīpate(!) viṣṇo nāmnān aṣṭottaraśataṃ || 1 ||

dāṃta uvā(3)ca ||

śṛṇu vipra pravakṣyāmi nāmnām aṣṭottaraśataṃ ||

sahasranāmnām ākṛṣya ma(4)hāviṣṇor mahātmanaḥ || 2 ||

aṣṭottaraśataṃ nāmnāṃ mahāpātakanāśana ||

paṭhi(5)tavyaṃ yathā dhyātvā śṛṇu dhyānaṃ mayocyate || 3 || (fol. 1v1–5)

End

(3v6) saṃtṛptāḥ pitaras ta(7)sya prayāṃti paramaṃ padaṃ ||

yajñakāle paṭhed yas tu devatārādhane tathā || 25 ||

dā(4r1)nakāle ca yātrāyāṃ tat phalaṃ samavāpnuyāt ||

aputro labhate putraṃ dhanārthī la(2)bhate dhanaṃ || 26 ||

vidyārthī labhate vidyāṃs tavasyāsya(!) ca kīrttitāt ||

yaḥ paṭha(3)ṃti hare bhaktyā nāmnām aṣṭottaraṃ śataṃ ||

nāśubhaṃ vidyate teṣāṃ kadācid api bhū(4)tale || 27 || (fol. 4r1–4)

Colophon

(4r4)iti śrīpadmapurāṇe kriyāyogasāre śrīkṛṣṇāṣṭottaraśa(5)tanāmastotraṃ śubham ||     || saṃvat 995 bhādraśudi 3 roja 6 taddine haladha(6)ravipreṇabrāhmaṇārpitaṃ śubham ||    ||51 ||     || rāmaḥ ||     || (fol. 4r4–6)

Microfilm Details

Reel No. A 1116/45

Date of Filming 21-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-12-2007

Bibliography