A 1116-47 Gajendramokṣaṇa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1116/47
Title: Gajendramokṣaṇa
Dimensions: 23.7 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 6/2117
Remarks:
Reel No. A 1116-47 Inventory No. 93803
Title Gajendramokṣaṇa
Remarks ascribed to the Śrīmadbhāgavatamahāpurāṇa
Subject Purāṇa Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete; missing folio: 1
Size 23.7 x 10.5 cm
Folios 5
Lines per Folio 10–11
Foliation figures in the upper left-hand margin under the abbreviation gajeṃ. (in fols. 1 and 3), gamo. (in fols. 4–6) and in the lower right-hand margin under the word śrīkṛṣṇaḥ (in the fol. 1) and rāmaḥ (in fols. 3–6) on the verso
Place of Deposit NAK
Accession No. 6/2117
Manuscript Features
śrīgaṇeśo jayati
śrīgaṇeśo jaya(!)
Excerpts
Beginning
śrīkṛṣṇāya namaḥ ||
āsīd (gi)rivaro rājaṃs trikūṭa iti viśrutaḥ ||
kṣīrodenāvṛtaḥ śrīmān yojanāyutam ucchritaḥ || 1 ||
tāvatā vistṛtaḥ paryak stri(!)bhiḥ śṛṃgaiḥ payonidhiṃ ||
diśaḥ khaṃ rocayann āste raupyāyasahiraṇmayai(!) || 2 ||
anyaiś ca kakubhaḥ sarvā ratnadhātuvicitritaiḥ ||
nānādu(!)malatāgulmair nirghoṣair nir(jha)rāṃbhasāṃ || 3 ||
sa cāvanijyanāṃghri(!) samaṃtāt paya-u(!)rmibhiḥ ||
karoti śyāmalāṃ bhūmiṃ harinmarakatāśmabhiḥ || 4 ||
siddhacāraṇagaṃdharvavidyādharamahoragaiḥ ||
kinnarair apsarobhiś ca kri(!)ḍadbhir juṣṭakaṃdharaḥ || 5 ||
yatra saṃgītasannādai(!) nadadguham amarṣayā ||
ami(!) garjaṃti harayaḥ ślāghinaḥ paraśaṃkayā || 6 || (fol. 1v1–6)
End
matsyakūrmavarāhādyair avatārai(!) kṛtāni me ||
karmāṇy anaṃtapuṇyāni sūryaṃ somaṃ hutāśanaṃ || 21 ||
praṇavaṃ satyam avyaktaṃ goviprā(!) dharmam avyayaṃ ||
dākṣāyaṇī(!) dharmapatnīḥ soma(kaśya)payor api || 22 || ⟪‥‥⟫
gaṃgā(!) sarasvatīṃ naṃdā(!) kālidīṃ(!) sitavāraṇāṃ ||
dhruvaṃ brahmaṛṣiṃ(!) sapta puṇyaślokāṃś ca mānavāṃ || 23 ||
utthāya pararātrāṃte prayatāḥ susamāhitāḥ ||
smaraṃti mama rūpāṇi muhyaṃte(!) hy enaso ⟨naso⟩ khilāt || 24 ||
ye māṃ stuvaṃty anenāṃga pratibudhya niśāṃtyaye(!) ||
teṣāṃ prāṇātyaye cāhaṃ dadāmi vimalāṃ matiṃ || 25 ||
śrīśuka uvāca ||
i(ty ā)diśya (ṛ)ṣikeśa(!) pradhmāya jalajottamaṃ ||
harṣayan vibudhānīkam āruroha khagādhipaṃ || 63(!) || (fol. 6r8–6v4)
Colophon
iti śrībhāgavate mahāpurāṇe aṣṭamaskaṃde(!) manvaṃtarānucarite gajeṃdropākhyāne jajeṃdra(!)mokṣaṇaṃ nā(!) caturtho dhyāyaḥ || «The following text is written by at least two later hands:»|| || ||
śrī ga
śrīgaṇeśāya namaḥ ||
svasti śrī
śrīgaṇeśāya namaḥ (fol. 6v4–6)
Microfilm Details
Reel No. A 1116/47
Date of Filming 21-07-1986
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 10-09-2007
Bibliography