A 1116-48 Gajendramokṣaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/48
Title: Gajendramokṣaṇa
Dimensions: 23.3 x 12.8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 6/2118
Remarks:


Reel No. A 1116-48 Inventory No. 93799

Title Gajendramokṣaṇa

Remarks ascribed to the Śrīmadbhāgavatamahāpurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.3 x 12.8 cm

Folios 12

Lines per Folio 7

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the veso.

Place of Deposit NAK

Accession No. 6/2118

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīśuka uvāca ||

tatrāpi jajñe bhagavān hariṇyāṃ harimedhasaḥ ||

harir ity āhṛto yena gajendro mocito grahāt || 1 ||

rājovāca ||

bādarāyaṇa etat te śrotum icchāmahe vayam ||

harir yathā gajapatiṃ grāhagrastam amṛmucat(!) || 2 ||

tat kathā sumahat puṇyaṃ dhanyaṃ svasty ayanaṃ mahat ||

yatra yatrottamaśloko bhagavān gīyate hariḥ || 3 ||

sūta uvāca ||

pari(!)kṣitaivaṃ sa tu bādarāyaṇiḥ

prāyopaviṣṭena kathāsu coditaḥ ||

uvāca viprā(!) pratinandya pārthivaṃ

mudā munināṃ sadasi sma śṛṇvatām || 4 || (fol. 1v1–7)

End

praṇavaṃ satyam avyaktaṃ gopiprān dharmam avyayam ||

dākṣāyaṇīr ddharmapatnīḥ somakaśyapayor api || 22 || 

gaṅgāṃ sarasvatīṃ nandāṃ kālindīṃ sitavāraṇam ||

dhruvaṃ brahmaṛṣīn sapta puṇyaślokāṃś ca mānavān || 23 ||

utthāyāpararātrānte prayatāḥ susamāhitāḥ ||

smaranti mama rūpāṇi mucyante hy ena so khilāt || 24 ||

ye māṃ stuvanty anenāṅgaṃ(!) pratibuddhya niśātyaye ||

teṣāṃ prāṇātyaye cāhaṃ dadāmi vimalāṃ matim || 25 ||

śrīśuka uvāca ||

ity ādiśya hṛṣīkeśaḥ pradhmāya jalajottamam ||

harṣayan vibudhānīkam āruroha khagādhipaṃ || 26 || (fol. 11v3–12r3)

«Sub-colophon:»

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe manvantarānucarite gajendramokṣaṇo prathamo dhyāyaḥ || 1 || (fol. 1v7–2r1)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe tṛtīyo dhyāyaḥ || 3 || (fol. 9r7–9v1)

Colophon

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe gajendropākhyāne gajendramokṣaṇaṃ nāma caturtho dhyāyaḥ || 4 || samāptaṃ || śubham (fol. 12r3–5)

Microfilm Details

Reel No. A 1116/48

Date of Filming 21-07-1986

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r

Catalogued by RK

Date 07-09-2008

Bibliography