A 1116-50 Gajendramokṣa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/50
Title: Gajendramokṣa
Dimensions: 20.5 x 8.4 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kathā
Date:
Acc No.: NAK 6/2120
Remarks:


Reel No. A 1116-50 Inventory No. 93783

Title Gajendramokṣaṇa

Remarks ascribed to the Śrīmadbhāgavatamahāpurāṇa

Subject Purāṇa Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folio: 6

Size 20.5 x 8.4 cm

Folios 13

Lines per Folio 5

Foliation figures in the upper left-hand margin under the abbreviation ga. mo. and in the lower right-hand margin under the word śrīḥ on the verso.

Place of Deposit NAK

Accession No. 6/2120

Manuscript Features

||     || gajendramokṣaṇaprāraṃbhaḥ ||    ||

|| gajendramokṣaṇasamāptiḥ ||

Excerpts

Beginning

śrīgaṇapataye namaḥ ||     ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 1 ||     ||

śrīśuka uvāca ||

āsīd girivaro rājaṃs trikūṭa iti viśrutaḥ ||

kṣīrodenāvṛtaḥ śrīmān yojanāyutam ucchritaḥ || 1 ||

tāvatā vistṛtaḥ paryak tribhiḥ śṛṅgaiḥ payonidhim |

diśaḥ khaṃ rocayann āste raupyāyasahiraṇmayaiḥ || 2

anyaiś ca kakubhaḥ sarvā ratnadhātuvicitritaiḥ ||

nānādrumalatāgulmair nirghoṣair nirjharāṃbhasām 3

sa cāvanijyamanāṃghriḥ samantāt paya-ūrmibhiḥ ||

karoti śyāmaṃ(!)lāṃ bhūmiṃ harinmarakatāśmabhiḥ 4

siddhacāraṇagandharvavidyādharamahoragaiḥ ||

kinnarair apsarobhiś ca krīḍadbhir juṣṭakaṃdha(!)raḥ 5

yatra saṃgītasannādair nadadguham amarṣayā ||

abhigarjjanti harayaḥ ślāghinaḥ paraśaṃkayā 6

nānāraṇyapaśuvrātasaṃkuladroṇy laṃkṛtaḥ ||

citradrumasurodyānakalakakaṇṭhavihaṅgamaḥ 7 (fol. 1v1–2r5)

End

śeṣaṃ ca matkalāṃ sūkṣmāṃ śriyaṃ devīṃ madāśrayām ||

brahmāṇaṃ nāradam ṛsiṃ bhavaṃ prahlādam eva ca 20

matsyakūrmavarāhādair avatāraiḥ kṛtāni me ||

karmāny anantapuṇyāni sūryyaṃ somaṃ hutāśanam 21

praṇavaṃ satyam avyaktaṃ goviprān dharmam avyayam ||

dākṣāyaṇīr dharmapatnīḥ somakaśyapayor api 22

gaṃgāṃ sarasvatīṃ nandāṃ kālindīṃ sitavāraṇam ||

dhruvaṃ brahmaṛṣīn sapta puṇyaślokāṃś ca mānavān 23

utthāyāpararātrānte prayatāḥ susamāhitāḥ

smaranti mama rūpāṇi mucyante hy enaso khilāt 24

ye māṃ stuvanty anenāṃga pratibudhya niśātyaye ||

teṣāṃ prāṇātyaye cāhaṃ dadāmi vimalāṃ matim 25 ||     ||

śrīśuka uvāca

ity ādiśya hṛṣīkeśaḥ pradhmāya jalajottamam |

harṣayan vibudhānīkam āruroha khagādhipam 26 ||     || (fol. 13r1–13v4)

Colophon

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe gajendropākhyāne caturtho dhyāyaḥ ||    ||

upanayatu maṃgalaṃ vaḥ

sakalajaganmaṃgalālayaḥ śrīmān ||

dinakarakiraṇavibodhita-

navanalinadalanibhekṣaṇaḥ kṛṣṇaḥ 1 ||

śrībhagavate namaḥ || (fol. 13v4–14r1)

Microfilm Details

Reel No. A 1116/50

Date of Filming 21-07-1986

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 12-09-2007

Bibliography