A 1119-35(2) Śāligrāmalakṣaṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1119/35
Title: Śāligrāmalakṣaṇa
Dimensions: 26.7 x 11.2 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/1696
Remarks: subject uncertain;


Reel No. A 1119-35

Inventory No. 101276–101277

Title Śāligrāmalakṣaṇa

Remarks ascribed to the Tantracintāmaṇi

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.7 x 11.2 cm

Folios 5

Lines per Folio 11–12

Foliation figures in the lower right-hand marign of the verso

Place of Deposit NAK

Accession No. 6/1696

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha taṃtraciṃtāmaṇoktaśālagrāmotpattiḥ ||

īśvara uvāca ||

śālagrāmasamutpattiṃ śṛṇvantu paramādbhutāṃ ||

gaṇḍakyā prāk tapas taptaṃ bhavaṃtu mama devatā ||

sarve putrāḥ sukhaṃ dātuṃ janānām iti te sadā ||

tasyās tu tapasā hṛṣṭā brahmaviṣnumaheśvarāḥ ||

varaṃ dātuṃ samāyuktā vabre sā svasya putratā ||

aśaktās taṃ varaṃ dātuṃ tadā śaptās tayā krudhā || (fol. 1v1–4)

End

yaṃtraṃ tu gṛham ity uktaṃ gṛhasthā devatā matā ||

pratimā vā prakartavyā yathoktaśubhalakṣaṇā ||

divyacakre jīvacakre śālagrāme tathaiva ca ||

vāṇāliṃge mahesāni nāvāhanavisarjanam || (fol. 5r1–3)

Colophon

iti śāligrāmalakṣaṇāni ||     || ❁ (fol. 5r3)

Microfilm Details

Reel No. A 1119/35

Date of Filming 29-07-1986

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-10-2009

Bibliography