A 112-11 Vajrasūci

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 112/11
Title: Vajrasūci
Dimensions: 32.5 x 12.5 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 5/287
Remarks:


Reel No. A 112-11 Inventory No. 105120

Title Vajrasūcī

Author Aśvaghoṣa

Subject Bauddhadarśana

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State complete

Size 32.5 x 12.5 cm

Folios 6

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vajra. and in the lower right-hand margin under the abbreviation sūcī.

Owner / Deliverer NAK

Accession No. 5/287

Manuscript Features

Excerpts

Beginning

oṁ namo mañjunāthāya ||     ||

jagadguruṃ maṃjughoṣaṃ natvā vākkāyacetasā ||

aśvaghoṣo vajrasūcīṃ sūcayāmi yathāmatam || 1 ||

vedāḥ pramāṇaṃ smṛtayaḥ pramāṇaṃ

dharmārthayuktaṃ vacanaṃ pramāṇam ||

yasya pramāṇaṃ na bhavet pramāṇaṃ

kas tasya kuryād vacanaṃ pramāṇam || 2 ||

iha bhavatāṃ yad iṣṭaṃ sarvavarṇapradhānaṃ brāhmaṇavarṇa iti ||     ||

vayam atra brūmaḥ ||     ||

ko ʼyaṃ brāhmaṇo nāma kiṃ jīvaḥ kiṃ jātiḥ kiṃ śarīraṃ kiṃ jñānaṃ kim ācāraḥ kiṃ karma kiṃ veda iti ||     || tatra jīvatvād brāhmaṇo na bhavati || kasmād vedasya prāmāṇyāt | uktaṃ hi vede || oṁ sūryaḥ paśur āsīt somaḥ paśur āsīd indraḥ paśru āsīt | paśavo devā ādyaṃte devapaśavaḥ | śvapākā api devā bhavaṃti || ato vedaprāmāṇyān manyāmahe jīvatvād brāhmaṇo na bhavati ||     || bhārataprāmāṇyād api | uktaṃ hi bhārate ||

sapta vyādhā daśāraṇye mṛgāḥ kāliṃjare girau ||

cakravākāḥ śaradvīpe haṃsāḥ sarasi mānase ||

te pi jātāḥ kurukṣetre brāhmaṇā vedapāragāḥ || (fol. 1v1–7)

End

gāyatrīmātrasāro pi varaṃ vipraḥ suyaṃtritaḥ ||

nādhītya caturo vedān sarvāśī sarvavikrayī ||

ekarātro ṣi(!) tasyāpi yā gatir brahmacāriṇaḥ ||

na tāṃ kratusahasreṇa prāpnuvaṃti yudhiṣṭhiraḥ(!)

pāragaṃ sarvavedānāṃ sarvatīrthābhiṣekina(!)m ||

muktaś carati yo dharmaṃ tam eva brāhmaṇaṃ viduḥ ||

yadā na kurute pāpaṃ sarvabhūteṣu dāruṇam ||

kāye[[na]] manasā vācā brahma saṃpadyate tadeti ||     ||

asmābhir uktaṃ yad idaṃ dvijānāṃ

mohaṃ nihaṃtuṃ hatabuddhikānām ||

grahṇaṃtu saṃto yadu yuktam etan

muṃcaṃty athāyuktam idaṃ yadi syāt || (fol. 6r1–4)

Colophon

kṛtir iyaṃ siddhācāryyāśvaghoṣapādānām iti ||     || śubhaṃ bhūyāt ||     || (fol. 6r4–5)

Microfilm Details

Reel No. A 112/11

Date of Filming none

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-09-2008

Bibliography