A 113-2 Prajñāpāramitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 113/2
Title: Prajñāpāramitā
Dimensions: 32 x 12 cm x 46 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/656
Remarks:


Reel No. A 113/2

Inventory No. 53767

Title Prajñāpāramitāmūlahṛdaya

Remarks

Author

Subject Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 12.0 cm

Binding Hole(s)

Folios 46

Lines per Page 8

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/656

Manuscript Features

Excerpts

«Beginning»

oṁ namo bhagavatyai ārya-prajñāpāramitāyai

evaṃ mayā śrutam ekasmin samaye bhagavān śrāvastyām viharatisma jetavane anāthapiṃḍadasyārāme

mahatā bhikṣusaṃghena sārdham arddhatrayodaśabhir bhikṣuśataiḥ saṃbahulaiś ca bodhisatvair mahāsatvair


nānādikbhāṃ nipatitair avair varttikaiḥ prajñāpāramitāniryātaiḥ atha khalu bhagavān pūrvāhnnakārasamaye


nivāsya pātracīvaram ādāya śrāvastīm mahānagarīṃ piṇḍāya prāvīkṣata (fol. 1v1-4)



«End»


†sūpinam† vidyud avañ ca evaṃ draṣṭavya saṃskṛtaṃ || ||


idam avocad bhagavān āttamanāḥ sthaviraḥ subhūtis te ca bodhisatvā mahāsatvās te ca bhikṣuṇy


upāśakopāsikāḥ sadevamānuṣāsuragandharvāś ca loko bhagavatā bhāṣitam abhyanandan iti || (fol. 46v5-7)


«Colophon»


āryavajec(!) chedikānāma prajñāpārami[tā] tri(ṃ)śatikā samāptā || ❁ ||


samāptāyaṃ(!) prajñāpāramitāmūlahṛdayam iti || ||


ye dharmmā hetuprabhāvā(!)


hetus teṣāṃ tathāgata[ḥ]hy avadat


[te]ṣāṃ ca [yo] nirodha


evaṃ vādi mahāśravaṇam(!) || śubham || (fol. 46v7-8)


Microfilm Details

Reel No. A 113/2


Date of Filming not indicated

Exposures 51

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 02-06-2014

Bibliography