A 113-5 Mahāyānasūtrālaṅkāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 113/5
Title: Mahāyānasūtrālaṅkāra
Dimensions: 24 x 12 cm x 251 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 3/697
Remarks:


Reel No. A 113-5 Inventory No.

Title Mahāyānasūtrālaṅkāra

Remarks

Subject Bauddha—often combined with other abbreviations, Bauddhasūtra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.0 x 12.0 cm

Folios 251

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ma. yā and in the lower right-hand margin under the word sū.laṃ/guru

Date of Copying NS 1027

Place of Deposit NAK

Accession No. 3/697

Manuscript Features

Excerpts

Beginning

oṃ namoḥ(!) sarvabuddhabodhisatvebhyaḥ || ||

arthajño rthe(!)vibhāvanāṃ prakuruta(!) vācā padeśyāmalai(!)

duḥkhasy(o)ttaraṇāya duḥkhitajana(!) kārunyatastanmayaḥ ||

dharmasyāttamayona(!)deśitavidheḥ satveṣu tadgāmiṣu

śliṣṭām arthagatin niruttaragatāṃ paṃcātmikāṃ daśayin(!) ||


arthajñ(o) rthe(!) vibhāvanāṃ prakuruta kopaderabhya(!) || kā(!) leṃkaroti(!) || arthajñaḥ || kam alaṃkāram alaṃkaroti || arthavibhānanāṃ prakurute || kena vāco(!) padaiś yāmalaiḥ(!) || amalayā vāceti pe --- yā ||

(fol.1v1–5)


«Sub-colophons»

mahāyānasūtrālakīre(!) mahāyānasi(ddhyā)dhikāraḥ prathamaḥ || ❁|| (fol.8v9)

mahāyānasūtrālaṃkāre śaraṇagamanādhikāro dvitīyaḥ || ○ || (fol.12v7–8)

mahāyānasūtrālaṅkāre gotrādhikāras tṛtīyaḥ || ○ || (fol.16r3–4)

mahāyānasūtrālaṃkāre rittotpādādhikāraś(!) caturthaḥ || ○ || (fol.22v7)

mahāyānasūtrālaṇkāre pratipattyādhikāraḥ paṇcamaḥ || ○ || (fol.26v1)


End

niṣpannaparamyārthyo(!) si sarvabhūmiviniḥsṛtaḥ ||

sarvasatvāgratāṃ prāptaḥ sarvasatvavimocakaḥ ||

akṣayair asamair yukto guṇair lokeṣu dṛśyase ||

maṇḍaleṣv apy adṛśyaś ca sarvathā devamānuṣaiḥ ||


atra ṣaḍbhiḥ svabhāvahetuphalakarmayogavṛttyarthair buddhalakṣaṇaṃ paridīpitaṃ || tatra viśuddhā tatha[[tā]] niṣyannaḥ paramārthaḥ || sa ca buddhānāṃ svabhāvaḥ sarvabodhisatvabhūminiryātatva(m) hetuḥ || sarvasatvāgratā(!) prāptatvaṃ phalaṃ || sarvasatvavimocakatvaṃ karma akṣayāsamaguṇayuktatvaṃ yogaḥ || nānālokadhātuṣu dṛśyamānatā nirmāṇakāyena paśan(!)maṇḍaleṣv api dṛśyamānatā saṃbhogikena kāyena || sarvarthā cādṛśyamānatā dharmakāryeneti(!) trividhā prabhedavṛttir iti || ||

(fol. 250r6–250v7)


Colophon

|| || mahāyānasūtrālaṃkāreṣu vyavadātasamayamahābodhisabha(!)bhāṣite caryāpratiṣṭhādhikāro nāmaikaviṃśatitamo dhikāraḥ samāptaḥ || samāptaś ca mahāyānasūtrālaṃkāra iti samvavat(!) nepāli 1027 miti śuddhacaitraśukra 1 pratipaśati dine likhitam || śubham astu sarvakāle ||

(fol. 250v7–251r3)

Microfilm Details

Reel No. A 113/5

Date of Filming

Exposures

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by AN

Date 22-11-2010

Bibliography