A 114-4 Daśabhūmīśvara(mahāyānasūtra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 114/4
Title: Daśabhūmīśvara(mahāyānasūtra)
Dimensions: 38 x 10 cm x 215 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/281
Remarks:


Reel No. A 114-4

Inventory No. 16492

Title Daśabhūmikasūtra

Remarks An alternative title is Daśabhūmīśvara.

Author

Subject Bauddha Darśana

Language Sanskrit

Text Features The text includes the gāthā section

Manuscript Details

Script Newari

Material paper

State complete

Size 38.0 x 10.0 cm

Binding Hole 2

Folios 215

Lines per Folio 5

Foliation figures in the right margin and letters in the left margin of the verso; marginal title: daśabhūmi., daśa., written in the upper left margin of the verso

Illustrations one picture in the middle of fol. 1v

Scribe Tejadatta Vajrācārya

Date of Copying NS 967

Place of Copying Lalitpur

Donor Naravirasiṃha and others

Place of Deposit NAK

Accession No. 3/281

Manuscript Features

The colophon is in Newari.

Excerpts

Beginning

❖ oṃ namaḥ sarvabuddhabodhisatvebhyaḥ ||

yasmin pāramitā daśottamaguṇās tais tair nayaiḥ sūcitāḥ ||
sarvajñena jagadhitāya daśa ca prakhyāpitā bhūmayaḥ ||
ucchedadhruvavarjitā ca vimalā proktā gatir madhyamā
tatsūtraṃ daśabhūmikaṃ nigaditaṃ śṛṇvantu bodhyarthinaḥ ||

evaṃ mayā śrutam ekasmin samaye bhagavān paranirmitavaśavarttiṣu devabhuvaneṣu viharati sma || (fol. 1v)

End

anuttarā (!) sau naranāyakānāṃ
satvo na kaścit sadṛśosva (!) vidyate ||
bhavet samudreṇa samaś ca sokṣayaḥ
śrutvā hi yo dharmam idaṃ prapadyate || ❁ || (fol. 214v)

Colophon

śreyo stu samvat 967 mti (!) vaiśākhaśuklayāṃ tṛtīyāṃ ādityavālaṃ thva kuhnu thva pustaka siddhayakā dīna julo || dānapati śrīlalitāpura nagarayāṃ e(ka)kṣeṃ vakaṃvāhālayāṃ kāyaṣṭhaṃ jyeṣṭha naravirasiṃhaṃ bhāryyā tejalakṣmīṃ jyeṣṭha putraṃ mānavīrasiṃhaṃ dvitīyaputraṃ kṛṣṇamānasiṃṃ tṛtīyaputra kulamānasiṃṃ caturtha putraṃ gajamānasiṃṃ thvati sakalaparivāra | yāṃ dharmacittautpatti juyāśeṃ thva pustaka dayakā julo śubhaṃ || lekhaka lalitāpuranagarayāṃ vajācāryya śrītejadattana coyā jula śubhaṃ || thva pusta sunānaṃ lobha yāya ma ini dāna yāya māla śubhaṃ

idam avocad bhagavān āttamanās te vimukticandra pūvaṅgamā bodhisatvagaṇāvagevarttidevarājapramukhāḥ sarvadevādhipatī svarāma hānandapūrvaṃgamāthva sarve mahāśrāvakagaṇāḥ sadevamān suragandharvaś ca lokaḥ sā sarvāvatīyaṣaḍbhagavato ca jagabhasya bhāṣitam abhyanandann iti || ❁ || iti parinandanāparivarttonāmaikādaśaḥ || ❁ || iti śrībodhisatvacaryāprasthāno daśabhūmīśvaro nāma mahāyānaḥ ||    || ratnarājaṃ samāptaṃ || ❁ || ye dharmāhetu prabhāvā hetuṣāṃ tathāgataḥ | jyavadatteṣāṃ yo nirodha evaṃvādimahāśramaṇaḥ || śubhaṃ || (fol. 215r–215v)

Microfilm Details

Reel No. A 114/4

Date of Filming

Exposures 219

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 4v–5r, 28v–29r, 31v–32r and 38v–39

Catalogued by RT

Date 04-02-2003