A 1149-10 Śivamānasapūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/10
Title: Mānasīpūjāvidhi
Dimensions: 19 x 8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: ŚS 1783
Acc No.: NAK 4/3111
Remarks:


Reel No. A 1149/10

Inventory No. 97847

Title Śivamānasapūjā

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.0 x 8.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mā. pū. and in the lower right-hand margin under the word śrīḥ

Scribe

Date of Copying Śāke 1783

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3111

Manuscript Features

Excerpts

«Beginning»

ratnaiḥ kalpitam āsanaṃ himajalaiḥ snānaṃ ca divyāṃvaraṃ

nānāvarṇavibhūṣitaṃ mṛgamadāmodāṃcitaṃ candanam |

jātīcaṃpakamallikāvikasitaṃ mālyaṃ ca dhūpaṃ tathā

dīpaṃ deva dayānidhes tava kṛte saṅkalpitaṃ svīkuru || (fol.1v.1–4)


«End»

ātmā tvaṃ girijāmatiḥ sahacaraḥ prāṇāḥ śarīraṃ gṛhaṃ

pūjā te viṣayopabhogaracanā nidra samādhisthitiḥ ||

saṃsāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvā giro

yad yat karma karoti tat tadakhilaṃ śaṃbho tavārādhanam || 4 ||

vyāsena racitāṃ pūjāṃ nityaṃ yaḥ pathate naraḥ ||

sā eva mānasī pūjā sarvabhāvena bhāvitā || 5 || (fols. 2v3–3r4)


«Colophon»

iti vyāsakṛtam | mānasīpūjā samāptam || śubham || || śrī śāke 1783 madhisita 7 vāsare 7 śubham (fol. 9v5–9)

Microfilm Details

Reel No. A 1149/10

Date of Filming 19-10-1986

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 14-12-2012

Bibliography