A 1149-16 Rāmanavamīvratapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/16
Title: Rāmanavamīvratapūjāvidhi
Dimensions: 23 x 10.5 cm x 5 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1967
Acc No.: NAK 4/3177
Remarks:


Reel No. A 1149/16

Inventory No. 100466

Title Rāmanavamῑvratapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 10.5 cm

Binding Hole(s)

Folios 4

Lines per Folio

Foliation

Scribe Padmakesara Śarman

Date of Copying VS 1967 ŚS 1832

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3177

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

atha rāmanavamīvratapūjāvidhiḥ ||

tatra prāta⌠ḥ⌡ snānaṃ kṛtvā navaṃ pītāmbaraṃ paridhāya pūrvābhimukho bhūtvā | ācamya prāṇāyāmatrayaṃ kṛtvā | bhūtotsārya pṛthvi tvayeti āśa(!)naṃ saṃpūjya arghyaṃ sthāpya gaṃ(!)ge ceti apavitreti | sarvatra jalaṃ saṃciṃtya | dīpaṃ prajvāla(!) saṃkalpaṃ kuryāt || (exp. 3t1–4)


«End»

atha dakṣiṇādānaṃ |

adya kṛtaitat caitraśuklanavamīrāmavratasya pūjāsāṅgatāsiddhyarthaṃ dakṣiṇāṃ raupyaṃ candradaivataṃ tāmraṃ sūryadaivatākaṃ yathānāmagotrāya yathānāmaśarmaṇe brāhmaṇāya tubhyam ahaṃ saṃpradade〈t〉 | iti rāmanavamīvratapūjāvidhi⌠ḥ⌡ samāptaṃ śubham || (exp. 6t7–9)


«Colophon»

iti rāmana⌠va⌡mīvratapūjāvidhi⌠ḥ⌡ samāptaṃ śubham || śrīśāke 1832 śrīsaṃvat 1967 sāla miti māgha śudi 12 roja 6 likhitaṃ padmakesarasa(!)rmmaṇā śubham || śrījānakīrāmābhyāṃ namaḥ (exp. 6t9–10)

Microfilm Details

Reel No. A 1149/16

Date of Filming 20-10-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-01-2013

Bibliography