A 1149-17 Lakṣmīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/17
Title: Lakṣmīpūjāvidhi
Dimensions: 16.3 x 10.9 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3218
Remarks:


Reel No. A 1149/17

Inventory No. 97028

Title Lakṣmῑpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.3 x 10.9 cm

Binding Hole(s)

Folios 17

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation lakṣmī and in the lower right-hand margin under the word rāma

Scribe Bhuvaneśvara Śarman

Date of Copying VS 1999

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3218

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || niśāmukhe kṛtanityakṛyaḥ || śuciḥ udaṅmukhaḥ upaviśya | ācamya prāṇān āyamya || āśanaṃ saṃśodhya | bhūtān utsārya | dīpakalaśagaṇeśa-arghyapātrapaṃcapātrakarmapātralakṣmīpratimāṃ kuberapratimāṃ ca saṃsthāpya || sāmagrīṃ sampādya || saṅkalpaṃ kuryāt || (exp. 1v1–6)


«End»

ato māṃ sarvadā bhaktyā kṛpādṛṣṭyā vilokaya ||

dhanaṃ āyuś ca bhāgyaṃ ca sadā dehi haripriye ||

pūtanābhayasaṃtrāsād rakṣitaś ca yathā hariḥ ||

tathā saṃsārasaṃtrāsād rakṣa me vaṃśam uttamam ||

sugaṃdhakusumair yuktaṃ gaṃdhākṣatasamanvitam ||

puṣpāṃjaliṃ mayā dattaṃ tad gṛhāṇa kṛpāṃ kuru ||

atha namaskāram ||

namaskārān prakurve haṃ manasā vacasā dṛśā ||

bhūmisaṃlagnahṛtpādalalāṭakarajānukān ||

mahālakṣmīṃ ca vidmahe || viṣṇupatnīṃ ca dhīmahi tan no lakṣmī pracodayāt || || (fol. 16v11–17r10)


«Colophon»

1999| 7 | 28 | 6 | likhitam idaṃ bhuvaneśvaraśarmaṇā || śubham || (fol. 17r11–12)

Microfilm Details

Reel No. A 1149/17

Date of Filming 20-10-1986

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 02-01-2013

Bibliography