A 1149-19(1) Vaṭasāvitrῑvratavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/19
Title: Vaṭasāvitrīvratavidhi
Dimensions: 18 x 13.3 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 1999
Acc No.: NAK 4/3222
Remarks:


Reel No. A 1149/19a

Inventory No. 105656

Title Vaṭasāvitrῑvratavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.0 x 13.3 cm

Binding Hole(s)

Folios 24

Lines per Folio 9–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vaṭa. pra. pū. and in the lower right-hand margin under the word rāma

Scribe Bhuvaneśvara Śarman

Date of Copying VS 1999

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3222

Manuscript Features

The MTM contains the following texts: 1. Sāvitrīvratavidhi 2. Vaṭasāvitrīvratapūjāvidhi 3. Vaṭasāvitrīvratapūjodyāpanavidhi

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

atha kṛṣṇāmāvāsyāyāṃ vaṭasāvutrūvratam ||

nirṇayāmṛte | bhaviṣye | skānde ||

amāyāṃ ca tathā jyeṣṭhe vaṭamūle mahāsatīḥ ||

trirātropoṣitā nārī vidhānena prapūjayet ||

aśaktau tu trayodaśyāṃ naktaṃ kuryāj jitendriyāḥ ||

ayācitaṃ caturdaśyām amāyāṃ samupoṣaṇam ||

atrāmāvāsyānurodhenaiva yathā trirātrasampattir bhavati || (fol. 1v1–7)


«End»

atha namaskāraḥ ||

jānubhyām avaniṃ gatvā ||

oṃ mūlato brahmarūpāya madhyato viṣṇurūpiṇe ||

agrataḥ śivarūpāya vṛkṣarāja namo stu te ||

iti namas kuryāt || tataḥ ||

evaṃ vidhiṃ bahiḥ kṛtvā samyag vai gṛham āgatāḥ ||

pūjayec ca vidhānena sāvitrīṃ brahmasaṃyutām || (fol. 6r5–9)


«Colophon»

iti vaṭasāvitrīvratavidhiḥ || (fol. 6r9)

Microfilm Details

Reel No. A 1149/19a

Date of Filming 20-10-1986

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 03-01-2013

Bibliography