A 1149-20 Vaṭasāvitrīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/20
Title: Vaṭasāvitrīpūjāvidhi
Dimensions: 20.3 x 16.4 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 1050
Acc No.: NAK 4/3257
Remarks:


Reel No. A 1149/20

Inventory No. 105655

Title Vaṭasāvitrῑpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.3 x 16.4 cm

Binding Hole(s)

Folios 6

Lines per Folio 20–21

Foliation figures on the upper right-hand margin of each pages.

Scribe

Date of Copying VS 1987

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3257

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

atha vaṭasāvitṛpūjāvidhiḥ || ||

prāṅmukhodaṅmukho vā upaviśya dīpaṃ prajvālya ācamya prāṇān āyamya nyāsaṃ kṛtvā bhūtānn upasārya ||

yadatra saṃsthitaṃ bhūtaṃ sthānam āśritya sarvadā ||

sthānaṃ tāvatvā(!) tu tat sarvaṃ yatrasthaṃ tatra gacchatu ||

apasarpantu ye bhūtā ye bhūtā bhuvi saṃsthitā ||

ye bhūtā vighnakartāras te naśyantu śivājñayā ||

apakrāmantu bhūtāni piśācā sarvato diśam ||

sarveśā(!)m avirodhena pūjākarma samārabhe || (exp. 3right-hand, 1–7)


«End»

trisaṃdhyaṃ devi bhūtānāṃ vandanīyāsi suvrate ||

mayā dattā ca pūjeyaṃ tvaṃ gṛhāṇa namo stu te ||

namas te sarvadā devi namas te sukhabhogade ||

namas te sarvapāpaghnī māṃ nistāraya sarvadā || ||

kathāpurāṇaṃ śrutvā || pūrṇapātraṃ dakṣiṇāṃ ca saṃkalpayet || daṃpatibhyāṃ miṣṭhānnaiḥ bhojayet ||

kāyena vācā || || (exp. 10 left-hand, 9–14)


«Colophon»


1987 samvat || śāke 1852 || nepālisamvat 1050 san 1931 jeṣṭha 30 gate guruvāsare bhuvaneśvaraśarmaṇā likhitam || ❖ || ❖ || ❖ || ❖ || ❖ || ❖ || ❖ || pailhādiṃ mā vāhā 2 diṃ mā pū vā 3 diṃ mā mvālyā 4 diṃ mā pūrī (fols. 23v12–24r2)

Microfilm Details

Reel No. A 1149/20

Date of Filming 20-10-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 09-01-2013

Bibliography