A 1149-21 Vanaparvaśravaṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/21
Title: Vanaparvaśravaṇavidhi
Dimensions: 16.2 x 10.5 cm x 2 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3280
Remarks:


Reel No. A 1149/21

Inventory No. 505408

Title Vanaparvaśravaṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.2 x 10.5 cm

Binding Hole(s)

Folios 2

Lines per Folio 14

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3280

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāye(!) namaḥ ||

atha vanaparvaśravaṇavidhī(!) || ||

ācamya prāṇāyamya || atha dīpapūjā ||

namas tu ʼntāya (!) sahasramūrttaye

sahasrapādākṣiśiroruvāhave

sahasranāmne puruṣāya sāsvate

sahasrakoṭīyugadhāriṇe namaḥ || (exp. 2t1–3)


«End»

brāhmaṇāya dhautottarīyamudrikāsanajalapūrṇapātraṃ dadyāt |

dvāradese(!) vedoktasā(!)ntipāṭhādisaṃkalpaṃ kuryāt ||

yetat(!) karma kṛtvā purāṇaṃ śrāvayet || āraṇyake mūlaphalais tarpayec ca dvijottamān | āraṇyavanaparvavāsāghajalakumbham pradāpayet tarpaṇāni ca puṣpāṇi dhānyaṃ phalaphalāni ca | tarpaṇāni srak | candanadrākṣākhajurādīsarvakāmaguṇopetaṃ viprebhyo nna(!) pradāpayet || || (exp. 2b12–14)


«Colophon»

iti bhāratavanaparvaśravaṇavidhi samāptaṃ śubham || (exp. 2t, top margin)

Microfilm Details

Reel No. A 1149/21

Date of Filming 20-10-1986

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 11-01-2013

Bibliography