A 1149-22 Vāmanadvādaśīvratapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/22
Title: Vāmanadvādaśīvratapūjāvidhi
Dimensions: 24 x 11.1 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3160
Remarks:


Reel No. A 1149/22

Inventory No. 105352

Title Vāmanadvādaśῑvratapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.1 cm

Binding Hole(s)

Folios 5

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vā. dvā. and in the lower right-hand margin under the word rāma

Scribe Padmakeśara Śarman

Date of Copying VS 1934

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3160

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

atha śravaṇadvādaśīvratapūjāvidhiḥ || ||

tatra vāmanajayantībhādrapadaśukladvādaśīti kathyate sā ca śravaṇabudhayogena jayāsaṃjñā ||

yā dvādaśībudhayutā śravaṇena sārddhaṃ

sā vai jayeti kathitā munibhir nabhasthā ||

tām ādareṇa samupoṣya naro hi samyak

prāpnoti siddhim aṇimādiguṇopapannām ||

atha prayogaḥ ||

bhūmau sarvatobhadraṃ vilikhya aṣṭadalapadmaṃ vā likhet || (fol. 1v1–4)


«End»

pratimādānamaṃtraḥ ||

vāmano buddhido dātā dravyastho vāmanaḥ svayaṃ ||

vāmanaś ca pradātā vai vāmanāya namo namaḥ ||

arghyadānaṃ ||

pratimādānānte arghyadānam uktaṃ bhakticandrodaye ||

śaṃkhacakragadāpadmadhanuḥśārṅgavibhūṣitaṃ ||

gṛhāṇārghyaṃ mayā deva śārṅgapāṇe namo stu te ||

visarjanaṃ ||

āvāhanaṃ kāyena vāceti || dakṣiṇādānaṃ ||

adya kṛtaitat vāmanadvādaśīvratapūjāsāṅgatāsiddhyarthaṃ suvarṇaṃ agnidaivataṃ yathānāmagotrāyeti || (fol. 5r4–8)


«Colophon»

iti vāma⌠na⌡dvādaśīvratapūjāvidhiḥ samāptaṃ śubham astu ||

likhitaṃ padmakeśaraśarmaṇā rāma saṃvat 1934 miti bhādra śudi 8 roja 7 (fol. 5r8–9)

Microfilm Details

Reel No. A 1149/22

Date of Filming 20-10-1986

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 11-01-2013

Bibliography