A 1149-24(2) Vāstuśāntiprayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/24
Title: Vāstuśāntiprayoga
Dimensions: 22.5 x 10.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3085
Remarks:


Reel No. A 1149/24

Inventory No. 105571, 105572

Title Vāstuśāntiprayoga

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 10.4 cm

Binding Hole(s)

Folios 4

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vā. śā and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3085

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

atha vāstuvidhir likhyate || ||

gṛhapraveśadināt pūrvehni gṛhārambhādau ca deśakālau smṛtvā vāstau śubhatāsiddhyarthaṃ sanavagrahamakhāṃ vāstuśāntiṃ kariṣyeti saṃkalpa(!) || tadaṃgatvena gaṇeśamātrikāpūjanābhyudayikaśrāddhapuṇyāhavācanartvigādivaraṇāny ahaṃ kariṣye || (fol. 1v1–4)


«End»

pūrvaṃ vāstuśāṃti⌠ṃ⌡ vidhāya gṛhapraveśaṃ kuryāt | sa cetthaṃ navajalapūrṇaṃ pallavopetaṃ durvāyutaṃ sudhālisaṃvastraveṣṭitaṃ saphalaṃ kalaśaṃ aṃjalinā gṛhi(!)tvā yajamāno viprāgresaraṃstūryaghoṣeṇa striyam agrataḥ kṛtvā gṛhaṃ praviṣya prādhānagṛhamadhye dhānyopari taṃ kalaśaṃ sthāpayet tataḥ puṇyāhaṃ vācayitvāśiṣo gṛhītvā suhṛdyuto bhuṃjīta || || (fol. 4v9–12)


«Colophon»

iti vāstuśāntiprayogaḥ ||

vāstosyate tava mayā likhitaṃ prayoga

saccitsvarūpam amalaṃ jagadekamānyaṃ

viśve tvadaṃśabhajatāṃ hṛdayasthanityaṃ

budhyā na labhyata iti dhivivekahīnāṃ || (fol. 4v12–13)

Microfilm Details

Reel No. A 1149/24

Date of Filming 20-10-1986

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 16-01-2013

Bibliography