A 1149-28(1) Vratodyāpanadānakarmapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/28
Title: Vratodyāpanavidhi
Dimensions: 20 x 16.6 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1998
Acc No.: NAK 4/3223
Remarks:


Reel No. A 1149/28

Inventory No. 106724, 106725

Title Vratodyāpanadānakarmapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.0 x 16.6 cm

Binding Hole(s)

Folios 49

Lines per Folio 14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vra. u. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1998

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3223

Manuscript Features

In fol. 1r is written:

|| vratodyāpanasya dānakarmapaddhatiprārambhaḥ ||

In fol 49r after the colophon there is written:

yo pustak sabailāī ṭhūlo kāma lāgne hunāle sabai sajjanaharūle hiphāyajat khūb garnu nabigārnu baḍo kāmako chha || bhuvaneśvara || naradevī || || śrīr astu ||

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||

śrīgurubhyo namaḥ ||

atha vratodyāpanavidhiḥ || ||

tatra tāvat sarvavratānām madhye ekādaśyāḥ prādhānyāt prathamam ekādaśīvraodyāpanam ucyate || || atha vratodyāpanaṃ cikīrṣuḥ śubhadine svagṛhād īśānabhāge yathā svamaṇḍapādikaṃ nirmāya || (fol. 1v1–5)


«End»

sundarīṃ svarṇavarṇābhāṃ sukhasaubhāgyadāyinīm ||

subhadrāṃ jananīṃ devīṃ subhadrāṃ pūjayāmy aham || 9 ||

etair maṃtraiḥ purāṇoktais tāṃ tāṃ kanyāṃ samarcayet ||

tatra hīnā adhikāṅgī kuṣṭavraṇayutā andhā kāṇā kurūpā kekarā kuvarī lomayugdehā dāsījā rogiṇī || ityādy āvarjya ||

viprāṃ sarveṣṭasaṃsiddhyai yaśase kṣatriyodbhavām ||

vaiśyajāṃ dhanalābhāya putrāptyai śūdrajāṃ yajet || || (fol. 48v8–13)


«Colophon»

iti kanyāpūjāvidhiḥ || || 1998 | 9 | 3 | 15 | 2 | śubham likhitam idaṃ bhuvaneśvaraśarmaṇā || ||

pustakalekhanapariśramavettā vidvajjano nānyaḥ ||

sāgaralaṃghanakhedaṃ hanūmān ekaḥ paraṃ veda ||

bhagnapṛṣṭakaṭigrīvo baddhamuṣṭir adhomukhaḥ ||

kaṣṭena likhitaṃ garanthaṃ yatnena paripālayet ||

tailād rakṣej jalād rakṣed rakṣec chithilabaṃdhanāt ||

mūrkhahaste na dātavyaṃ evaṃ vadati pustakam ||

yādṛśaṃ pustakaṃ dṛṣṭā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddho vā mama doṣo na dīyate || ||

1998 sāla pauṣa śudī ekādaśī śomavāra 15 gate samāpta bhayo || || || (fol. 48v14–49r7)

Microfilm Details

Reel No. A 1149/28

Date of Filming 20-10-1986

Exposures 59

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 18-01-2013

Bibliography