A 1149-29 Vaikuṇṭhacaturdaśῑvratapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/29
Title: Vaikuṇṭhacaturdaśī(vratapūjāvidhi)
Dimensions: 17.8 x 13.4 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1999
Acc No.: NAK 4/3224
Remarks:


Reel No. A 1149/29

Inventory No. 104908

Title Vaikuṇṭhacaturdaśῑvratapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.8 x 13.4 cm

Binding Hole(s)

Folios 11

Lines per Folio 12–13

Foliation figures on the verso, in the upper left-hand margin under the abbreviation vai. ca. pū and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1999

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3224

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

atha vaikuṇṭhacaturdaśīpūjāvidhiḥ || ||

kartā snātaḥ śuklāmvaradharaḥ ||

pradoṣe hastau pādau prakṣālya || pūjāsthānam āgatya āsane upaviśya || dīpaṃ prajvālya | ācamya vibhūtidhāraṇaṃ rudrākṣamālādhāraṇaṃ vidhāya || āsanaśodhanaṃ bhūtotsādhanaṃ ca kṛtvā kuśahastaḥ prāṇān āyamya karmapātraṃ vidhāya oṃ apavitreti abhiṣiṃcya || saṃkalpaṃ kuryāt || (fol. 1v1–8)


«End»

|| ācamya || oṃ phaḍ ity āsanaṃ utsṛjya || kāyena vāceti arpaṇaṃ kṛtvā || oṃ yasya smṛtyā ca māmoktyā || caturbhiś ca 2 iti paṭhitvā brāhmaṇān bhojayitvā || svayam api bandhujanaiḥ saha bhuñjīto yathāsukhaṃ vihared tii || (fol. 11r4–7)


«Colophon»

iti śrīsanatkumārasaṃhitoktaṃ śrīvaikuṇṭhacaturdaśyāṃ śrīviṣṇuśivapūjāvidhiḥ || śubham || || || ||

likhitam idaṃ pustakaṃ bhuvaneśvaraśarmaṇā || śubhaṃ || iti 1999 sāla 11 || 14 || 5 || pakṣa || 1 || (fol. 11r8–11)

Microfilm Details

Reel No. A 1149/29

Date of Filming 20-10-1986

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 18-01-2013

Bibliography