A 1149-2 Bhrātṛpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/2
Title: Bhrātṛpūjāvidhi
Dimensions: 20.3 x 11.1 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 2007
Acc No.: NAK 4/3226
Remarks:


Reel No. A 1149/02

Inventory No. 91608

Title Bhrātṛpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.3 x 11.1 cm

Binding Hole(s)

Folios 13

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhrātṛ. and in the lower right-hand margin under the word rāma

Scribe Vaneśvara Śarman

Date of Copying VS 2007

Place of Copying Pyūkhā

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3226

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ ||

atha bhrātṛpūjāvidhiḥ ||

bhaginī śuddhāsane upaviśya dīpaṃ prajvālya ācamya || āśanādhaḥ puṣpākṣatam ādāya oṃ asya śrī āśanamaṃtrasya merupṛṣṭha ṛṣir kūrmo devatā āśanopari upaveśane viniyogaḥ || (fol. 1v1–4)


«End»

pitur mātuḥ śvaśuś caiva tṛtīyāyāṃ tayoḥ karāt ||

bhoktaṃ sahajāyāś ca bhaginyā hastataḥ param ||

sarvāsu bhaginīhastād bhoktaṃ balavarddhanam ||

dhanyaṃ yasasyam āyuṣyaṃ dharmakāmārthasādhakam ||

asyāṃ nijagṛhe vipra na bhoktavyaṃ tato budhaiḥ ||

snehena bhaginīhastāt bhoktaṃ puṣṭivarddhanam ||

dānāni ca pradeyāni bhaginībhyo vidhānataḥ ||

sarvā bhaginyaḥ sampūjyā abhāve pratipannakāḥ ||

pratipannā(!)kā bhaginītvena svīkṛtā || ity arthaḥ || śubham || ||(fol. 13r1–7)


«Colophon»

samvat 2007 sāl kārt⌠t⌡ika 17 gate roja 2 taddine likhitam || paṃ bhu || vaneśvaraśarmaṇā pyūkhā || || || || ||(fol. 13r7–8)

Microfilm Details

Reel No. A 1149/02

Date of Filming 19-10-1986

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 30-11-2012

Bibliography