A 1149-38(1) Acalaliṅgapratiṣṭhāpaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/38
Title: Acalaliṅgapratiṣṭhāpaddhati
Dimensions: 22.3 x 12.1 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 19
Acc No.: NAK 4/3124
Remarks:


Reel No. A 1149/38

MTM Inventory No. 89618, 89619

Title Acalaliṅgapratiṣṭhāpaddhati and Kalaśāropaṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.3 x 12.1 cm

Binding Hole(s)

Folios 11

Lines per Folio 10–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śi. sthā. vi and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1921

Place of Copying Kathmandu

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3124

Manuscript Features

The MTM contains the following texts: 1. Acalaliṅgapratiṣṭhāpaddhati 2. Kalaśāropaṇavidhi

Excerpts

«Beginning of the Acalaliṅgapratiṣṭhāpaddhati »


śrīgaṇeśāya namaḥ || ||

atha devālayādau kṛtyavidhiḥ || bhūṣana ne || dīpakalaśagaṇeśamātṛkābhyudayikādayo vāstupūjāgrahapūjāpuṇyāhavācanādikaṃ kṛtvā ||

khananāt pūraṇād vāhād adbhir varṣaṇalepanāt ||

kālād gobhramaṇāc caiva bhūmiḥ śuddhyati saptadhā || (fol. 1v, 1–4)


«End of the Acalaliṅgapratiṣṭhāpaddhati»


tato yajamānaḥ kṛtasya karmaṇo nyūnādhikabhāvaparihārāya sādguṇyasiddhyarthaṃ bhūyasiṃ dakṣiṇāṃ bhojanaṃ ca brāhmaṇebhyo datvā sāvadhānaḥ kṛtakṛtyam ātmānaṃ bhāvayann iṣṭaiḥ saha devabrāhmaṇaśeṣaṃ bhuktvā yathāśuṣaṃ (!) viharet || (fol. 10r4–6)


«Colophon of the Acalaliṅgapratiṣṭhāpaddhati»


ity acalaliṃgapratiṣṭhāpaddhatiḥ || śrīśa(!)dāśivārpaṇam astu || ❖ ❖ || (fol. 10r6–7)


«Beginning of the Kalaśāropaṇavidhi »


atha kalaśāropaṇavidhiḥ || ||

tataḥ maṇḍalapūjāgrahapūjā homa vāstupūjā devasthāpanahomādi balidānāṃte vedikoṇeṣu caturaḥ kuṃbhān paṃcapallavādyupetān saṃsthāpya śrīsūktenābhimaṃtyācāryaḥ sattvi(!)kapaṃcakalaśai ⌠ḥ⌡ snāpya digvaliṃ datvā tailenābhyajya gaṃdhādyai saṃpūjya trisūtyāveṣya ratham āropya saturyyaghoṣam kṛtvā snānamaṇḍapam ānīya bhadrapīṭhe upaveśaḥ (fol. 10r7–11)


«End of the Kalaśāropaṇavidhi»


tataḥ śīlpā (!) sthirīkṛtya phalodakenābhiṣiṃcya gaṃdhādyaiḥ saṃpūjya śuklavastrāṇyanyonyabaddhāni kalaśāgre badhveśānyāṃ bhūmau laṃbayet | tataḥ karmmaśeṣaṃ samāpya pūrṇāhutīṃ(!) dīg(!)baliṃ datvā yajamānobhiṣiktaḥ ācāryyādibhyo dakṣiṇāṃ datvā viprān bhojayet || || (fol. 11r1–4)


«Colophon of the Kalaśāropaṇavidhi»


iti kalaśāropaṇavidhiḥ || svasti śrīsamvat 1921 śāke 1786 sālamiti phālguṇa śu di 1 roja 1 su(!)bham astu śiva | (fol. 11r4–5)

Microfilm Details

Reel No. A 1149/38

Date of Filming 20-10-1986

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 30-01-2013

Bibliography