A 1149-6 Mahāmṛtyuñjayanyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/6
Title: Mahāmṛtyuñjayanyāsa
Dimensions: 19.1 x 8.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3189
Remarks:


Reel No. A 1149/06

Inventory No. 97629

Title Mahāmṛtyuñjayanyāsa

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.1 x 8.5 cm

Binding Hole(s)

Folios 2

Lines per Folio 7–8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mṛ and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3189

Manuscript Features

Excerpts

«Beginning»

śrīgaṇeśāya namaḥ || ||

atha mahāmṛtyuñjayamaṃtraḥ ||

oṃ hrauṃ oṃ jūṃ saḥ bhūr bhuvaḥ svaḥ tryambakaṃ yajāmahe sugandhim puṣṭivarddhanam || ūrvvārukam iva bandhanāt mṛtyor bhukṣīya māmṛtāt || bhūr bhuvas svaḥ roṃ jūṃ saḥ hauṃ oṃ || ||

asya mahāmṛtyuñjayamaṃtrasya vāmadevakaholavasiṣṭā ṛṣayaḥ paṅktigāyatryanuṣṭupchandāṃsi sadā śivamahāmṛtyuñjayo devatā śrīṃ bījaṃ hrīṃ śaktiḥ mṛtyuñjayaprītaye jape viniyogaḥ || (fol. 1v1–5)


«End»

dhyānam ||

hastāṃbhojayugasthakuṃbhayugalād uddhṛtya toyaṃ śiraḥ

siṃcaṃtaṃ karayor yugena dadhataṃ svāṃke sakuṃbhau karau ||

akṣasragmṛgahastamaṃbujagataṃ mūrddhasthacandralavat

pīyūṣontatanuṃ bhaje sagirijaṃ mṛtyuñjayaṃ tryambakam || || (fol. 2r4–7)


«Colophon»

iti mahāmṛtyuñjayanyāsaḥ || ||

sadāśivāya namaḥ || (fol. 2r7)

Microfilm Details

Reel No. A 1149/06

Date of Filming 19-10-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 07-12-2012

Bibliography