A 1149-7(2) Sarvatobhadrapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/7
Title: Sarvatobhadrapūjāvidhi
Dimensions: 19.6 x 16.1 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3261
Remarks:


Reel No. A 1149/07b

Inventory No. 97680

Title Sarvatobhadrapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (mill-made)

State complete

Size 19.6 x 16.1 cm

Binding Hole(s)

Folios 13

Lines per Folio 19

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3261

Manuscript Features

The MTM contains two texts: 1. Mahāṣṭamῑvratapūjāvidhi (exps. 3r–9r) 2. Sarvatobhadrapūjāvidhi (exps. 11r–16r)

Excerpts

«Beginning»

atha sarvatobhadrapūjāvidhiḥ || ||

madhye ||

tvaṃ vai caturmukho brahmā satyaloke pitāmahaḥ ||

āgaccha maṇḍale cāsmin mama sarvārthasiddhaye ||

brahmaṇe namaḥ || i uttare somam ||

kṣīrodārṇavasaṃbhūtaṃ lakṣmībaṃdho niśākara ||

maṇḍale sthāpayāmy atra somaṃ sarvārthasiddhaye ||

aiśānyām īśānam ||

īśānīpālakaṃ śreṣṭhaṃ sarvalokabhayaṃkaraṃ ||

maṃḍale sthāpayāmīha īśānaṃ sarvasiddhaye || (exp.11r. 1–6)


«End»

amāvāsyāyāṃ āśleṣānvitāyāṃ jātaṃ jaiminigotraṃ dhūmravarṇaṃ dhvājākṛtiṃ kapotavāhanaṃ aṃtyajādhipatiṃ maṇḍalāt paścimottarasthaṃ dakṣiṇābhimukhaṃ citraguptādhidaivataṃ brahmapratyadhidaivatasahitaṃ ketum āvāhayāmi || ketuṃ kṛṇvan na iti || oṃ bhūr bhuvaḥ svaḥ keto i abhirakṣa || (exp.14r. 1–5)


«Colophon»

Microfilm Details

Reel No. A 1149/07b

Date of Filming 19-10-1986

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 07-12-2012

Bibliography