A 1149-8 Mātṛkāpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1149/8
Title: Mātṛkāpūjāvidhi
Dimensions: 12 x 8.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/3248
Remarks:


Reel No. A 1149/08

Inventory No. 98115

Title Mātṛkāpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper (mill-made)

State complete

Size 12.0 x 8.5 cm

Binding Hole(s)

Folios 13

Lines per Folio 14

Foliation

Scribe Bhuvaneśvara Śarman

Date of Copying VS 1987

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/3248

Manuscript Features

Excerpts

«Beginning»

śrīr lakṣmīś ca dhṛtir medhā puṣṭiḥ śraddhā sarasvatīḥ ||

māṅgalyeṣu prapūjyante saptaitā dhṛtamātaraḥ ||

oṃ śriyai namaḥ || śriyam āvāhayāmi || oṃ lakṣmyai namaḥ | lakṣmīm āvāhayāmi || oṃ dhṛtyai namaḥ || dhṛtīm ā°°|| oṃ medhāyai namaḥ || medhām ā°° oṃ puṣṭyai namaḥ || puṣṭīm ā°° oṃ śraddhāyai namaḥ || śraddhām ā°° oṃ sarasvatyai namaḥ || sarasvatīm āvāhayāmi || oṃ dhṛtamātṛkābhyo namaḥ iti sampūjya | āyuṣyamaṃtraṃ japet ||

śrīgaṇeśāya namaḥ || ||

atha mātṛkāpūjāvidhiḥ || saṃkalpaṃ kuryāt || hariḥ oṃ adyetyādir deśakālādau saṃkīrtya | prārīpsitā ʼmukakarmapratibaṃdhakaduritopaśamanadvārā mṛttikāmaṅgalāṃgabhūtatvena vināyakapūjāpūrvaka aditvādi(!) saptadaśagomayamātṛpūjanam ahaṃ kariṣye iti saṃkalpya || (exp.4 l.1–r.9)


«End»

bhadram astu śivaṃ cāstu mahālakṣmī prasīdatu ||

rakṣantu tvāṃ sadā devā āśuṣyaḥ santu sarvadā ||

āyuḥ prajāṃ dhanaṃ vidyāṃ svargaṃ mokṣaṃ sukhāni ca ||

prayacchantu tathā rājyaṃ nṛṇāṃ pitṛpitāmahāḥ ||

āyuḥ prajāṃ yaśaḥ svarge kīrtiṃ puṣṭiṃ balaṃ śriyam ||

pasū(!)n sukhaṃ dhanaṃ dhānyaṃ prāpnuyāt pitṛpūjanāt ||

sapta ṛṣayaḥ || yathemāṃ ka°° || (exp. 36l. 8–r.8)


«Colophon»

1987 āṣāḍa 5 gate 5 taddine likhitam idaṃ bhuvaneśvaraśarmaṇā || (exp. 36l. 5–7)

Microfilm Details

Reel No. A 1149/08

Date of Filming 19-10-1986

Exposures 40

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 07-12-2012

Bibliography