A 1151-18 Vasantapañcamīpūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1151/18
Title: Vasantapañcamīkṛtya
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1151/18 = B 384/23

Inventory No. New = 85505

Title Vasantapañcamīpūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.4 x 9.5 cm

Binding Hole(s)

Folios 7

Lines per Page 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation va. pū. also vaṃ. ta. pū. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/512

Manuscript Features

Excerpts

Beginning

atha vasaṃtapaṃcamīpūjāvidhiḥ || ||

śuddhāsane upaviśya dīpaṃ prajvālyaācamya pūrvābhimukho bhūtvā tilakuśajalāny ādāya adyeha mamaitajjanmani niṣkaṃṭakarājyabhogyatvadhanadhānyavāptitvaputrapautrādisamanvitabhogāvāptikāmanayā brāhmaṇadvārā dīpagaṇeśakalaśasthāpanapūjanapāṃcāyatanapaṃcalokapālanavagraha-adhidevatāpratyadhidevatāṣaṭrāgaratikāma-ṛturājavaṃsatadaśadikpālapūjanapūrvakavasaṃtarāgaśravaṇam ahaṃ kariṣye iti saṃkalpa[ḥ] | (fol. 1v1–5)


End

yāṃtu devagaṇā iti devān visṛjya arghabhra[[ma]]ṇaṃ kṛtvā kāyena vāceti paṭhet | tataḥ śāṃtikalaśodakena yajamānam abhiṣiṃceyuḥ | brāhmaṇā āśīrvādān dadyuḥ | rājā brāhmaṇān bhojayitvā tato māgadhavaṃdikubjāṃdhabadhiradīnānāthayācakādīn saṃtoṣya svayaṃ hṛṣṭamanā baṃdhuvargaiḥ saha bhuṃjīta || (fol. 7r2–5)


Colophon

iti paṃcamīkṛtyam śubhaṃ (fol. 7r5)

Microfilm Details

Reel No. A 1151/18

Date of Filming 23-10-1986

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 06-09-2011

Bibliography