A 1151-1 Pratyaṅgirāstavarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1151/1
Title: Pratyaṅgirāstavarāja
Dimensions: 20.9 x 9.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1845
Acc No.: NAK 1/37
Remarks:


Reel No. A 1151/1

Inventory No. 100039

Title Pratyaṃgirāstavarāja

Remarks extracted from the Caṇḍeśvaraśūlapāṇitantra

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.9 x 9.6 cm

Binding Hole(s)

Folios 10

Lines per Page 7

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying VS 1845

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/37

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ pratyaṃgirāyai || ||

oṁ asya śrīpratyaṃgirāstotramaṃtrasya mahāvāmadeva ṛṣir anuṣtup chaṃdaḥ śrīpratyaṃgirā devatā mamābhīṣṭasiddhyarthe pratyaṃgirāstavapāṭhe viniyogaḥ || śirasi || oṁ mahāvāmadevaṛṣaye namaḥ || mukhe || oṁ anuṣṭupchaṃdase namaḥ || hṛdi || oṁ śrīpratyaṃgirādevatāyai namaḥ || mamābhīṣṭasiddhyarthaṃ pratyaṃgirāstavapāṭhe viniyogaḥ || || (fol. 1v1–6)


End

so ʼpi duḥkhāṃta ‥ devi hanyāc chatrūn na saṃśayaḥ ||

sarvvato rakṣa māṃ vidye bhayeṣu ca vipattiṣu |

mahābhayeṣu ghoreṣu na bhayaṃ vidyate kvacit ||

sarvvān kāmān avāpnoti sadyo devi na saṃśayaḥ ||

kūṭasthaṃ kurute dikṣu vidikṣu vījayaṃ ca kaṃ |

pahṭkāreṇa samopetaṃ rakṣayet sādhakottamaṃ || || (fol. 10r1–5)


Colophon

iti śrīcaṃḍeśvaraśūlapāṇimahātaṃtravinirggataṃ śivabhāṣitaṃ pratyaṃgirāstavarājaṃ samāptaṃ || || samvat 1845 pauṣaśuklatṛtīyāyāṃ bhaume || śubham (fol. 10r5–7)

Microfilm Details

Reel No. A 1151/1

Date of Filming 22-10-1986

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 02-09-2011

Bibliography