A 1151-22 Saptaśatīpāṭhavaraṇasaṅkalpa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1151/22
Title: Saptaśatīpāṭhavaraṇasaṅkalpa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1151/22 = B 402/4

Inventory No. New = 61971

Title Saptaśatīkāvaraṇapāṭhasaṅkalpa

Remarks

Author

Subject Śākta Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 8.8 cm

Binding Hole(s)

Folios 2

Lines per Page 6

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sa. va. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying ŚS 1600

Place of Copying Bairyāni

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/91

Manuscript Features

Excerpts

«Complete transcript»


śrīgaṇeśāya namaḥ || ||

oṁ adyetyādiduṣkṛtanivṛttiduṣkṛtotthasamastāpadrāhityaśatrudasyurājaśastrānalatoyaughahetukabhayābhāvamahāmārīsamudbhavāśeṣopasargopaśamatrividhotpātopaśamasadādurgāsānnidhyasarvabādhāvinirmuktatvadhanadhānyasamanvitatvanirbhayatvaripusaṃkṣayakalyāṇotpattikulānaṃdaduḥsvapnasusvapnatāpattibālagrahābhibhūtabālaśāṃtirakṣobhūtapiśācanāśanadurgāprītikāmika[ḥ] sāvarṇiḥ sūryatanaya ity ārabhya sāvarṇir bhavitā manur ityaṃtaṃ adyādinavamīparyaṃtaṃ pratyaṃ durggā⟪r⟫ma(!)hātmyapāṭhāya amukagotraṃ amukaśarmmāṇaṃ bāhmanam ebhiś caṃdanatāmbūlapuṣpākṣatavāsobhis tvām ahaṃ vṛṇe || oṁ vṛtosmīti prativacanam || || iti saptasatīkāvaraṇapāṭhasaṃkalpaḥ || || śubhaṃ || || śrīśāke 1600 māse 10 tithau 12 vāre 2 bairyānisthāne likhitaṃ śubhaṃ || | rāmo jayati || || || (fol. 1v1–2r5)

Microfilm Details

Reel No. A 1151/22

Date of Filming 23-10-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 07-09-2011

Bibliography