A 1156-24 Abhiṣekavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1156/24
Title: Abhiṣekavidhi
Dimensions: 28.6 x 5 cm x 7 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/387
Remarks:


Reel No. A 1156-24 Inventory No.: 89594

Title Saṃkṣiptābhiṣekavidhi

Subject Bauddha Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm leaf

State complete

Size 28.6 x 5.5 cm

Folios 7

Lines per Folio 6

Foliation figures in middle left-hand margin of the verso

King Śrīruda(ya)sya vijayarājye??

Place of Deposit NAK

Accession No. 3/387

Manuscript Features

On the exposure three, a scattered folio related to the Lokeśvarasādhana appears.

tu pūrvoktāvadhānena śūnyatābhāvanānantaraṃ śukla hrīḥkārodbhavaṃ sugatisandarśanalokośvarabha[t]tārakaṃ śuklavarṇṇaṃ ṣaḍbhujaṃ |

svetavarṇaṃ vibhāvayet || mantrañ ca tathaiva || pretasantarpitalokeśvarasādhanaṃ ||

Excerpts

«Beginning: »

❖ oṃ namaḥ śrīvajrasatvāya ||

udakamukuṭavajrā†rāvidyaṇḍā†sanāma

trikulasamayabhavyācāryahuhyentarādyaiḥ |

navabhir abhir amitapuṣpair yābhiṣekaprakārair

janayati bhavaśuddhiṃ tāriṇīn tān namāmi ||

jānāti saṃkṣiptarucir nirudyamo

vihīnam eva⟨ḥ⟩ kalikālasaṅgamāt |

atobhiṣekakrama eṣa vistaraṃ

vihā[ya] vāgīśvara kīrtti nocyate ||

natīdhyāya (!) na mūrkhāya na śuṣkatarkaratāya ca |

na śrāvakāya na ṣaṇṭḥāya na bṛddhāryārbhāya ca ||<ref name="ftn1">unmetric stanza</ref> ( fol. 1v1–3)

«End: »

rūpādisarvvapadārthānāṃ svacittapratibhāsamātra pratipattau svapnāṅganāpratibhāsābhinna mañjuvajrādisvābhārūpapariṇatāyāṃ karmamudrāyāṃ māyopamatayā viśuddhāyāṃ niravadyābhiṣekalābhe bhikṣuṇāṃ samvara(bhatmo) bhavatīti caturthābhiṣekavidhiḥ ||

śaṃkhyendukundakumudāmbudakāntihāri

haṃsthiptam(!) ekavacanān mama saṃprasūtaṃ |

yatpuṇyasamvarasamajagadastha tena

prajñāravindabhavavajraparasvabhāvaṃ || (fol. 6v6–7r2)

«Colophon: »

iti saṃkṣiptābhiṣekavidhiḥ samājikaḥ samāptaḥ || ○ || kṛtir iyaṃ mahāpaṇḍitācārya⟪…⟫dānāmiti || granthasya pramāṇaṃ śloka 170 || śrīruda(ya)sya vijayarājyaiḥ(!) || sakalasatvārthahetunāṃ || (fol. 7r2–3)

Microfilm Details

Reel No. A 1156/24

Date of Filming 24-11-1986

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-02-2010

Bibliography


<references/>