A 1156-7 Śivarātravyādhapaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1156/7
Title: Śivarātravyādhapaddhati
Dimensions: 22.7 x 4 cm x 11 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1559
Remarks:


Reel No. A 1156-7 Inventory No.: 107674

Title Śivarātravyādhapaddhatikathā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material palm leaf

State complete

Size 22.7 x 4.0 cm

Folios 11

Lines per Folio 5

Foliation figures in middle right-hand margin and letters in middle left-hand margin of the verso

Scribe Jīvatejarāma

Date of Copying NS 355

Place of Copying Bhaktapura

King Yakṣa Malla

Place of Deposit NAK

Accession No. 1/1559

Manuscript Features

Text holds the pūjāvidhi and kathā of the mahāśivarātrī.

Excerpts

«Beginning: »

❖ oṃ namaḥ śivāya ||

namas te viśvanāthāya saṃsārasṛś(!)ṭihetave |

jagatākāraṇo tubhyaṃ jatkṣaṇā(!) paramātmane ||

kailāśe tu mahāsthāne gaurī pṛcchati śaṃkaraṃ |

kathayasva mahādevaprasādena maheśvara⟨ṃ⟩ ||

īśvara uvāca ||

ucyatāṃ girijā devi mahāvidye maheśvari |

kathayāni na saṃdehaḥ manasā yadi dīpsītaṃ(!) || (fol. 1r1–4)

«End: »

vyādhena matimānena (!) śivasyārādhanaṃ kṛtaṃ ||

śivarātraphalaṃ tasya śatakoṭisahasraśaḥ |

vyādhasya ca mahārājan ⟨m⟩ idānīṃ vasudhātale ||

taysa bhadrasya bhadraṃ vā na cintā kartum arhasi |

śrutvā sa vacanaṃ tasya citraguptodināṇi(!)<ref name="ftn1">for citraguptoditāni</ref> ca ||

kṛtadiṣṭaś ca yamo dhyās te vajrāhatadurmmāmiva(!) ||<ref name="ftn2">unmetric</ref>

muhūrttavismayam āpanno bhutānā(!) bhāsate yamaḥ ||<ref name="ftn3">unmetric</ref>

kiṃ ca katravyam(!) adhunā śive paramadevate ||

phalam etaṃ mahāgau[ri] śivarātrikṛtena ca |

yaḥ kariti dhunā martyo rājā havati niścitaṃ ||

lakṣmī ca godhanaṃ ptrān ⟨m⟩ āyuvidyāyaśobalam |

mama devi prasādena sarvaṃ bhavati niścitaṃ || ❁ || (fol. 10r1–10v1)

«Colophon: »

iti śivarātravyādhapaddhatiḥ kathā samāptaḥ(!) || ❁ ||

abde ndroyo māpati vaktra tisras

tat saṣyake(!) caika kṣṇapakṣe | <ref name="ftn4">unmetric</ref>

caturdaśī revati maitriyoge

śaniścare yāti tadā patiṣṭhāḥ(!) ||

śrīśambhupādārcanadharma eṣo

vidhir vidhānaiḥ paripūrṇapūrṇā |

cāturdaśīkavratakapratiṣṭhā

ca jajñakarmaiś(!) ca sadeva samyak ||

dvijavarakulajāto vedavidyānidhāno

jayapatir iti vipraḥ śrīsadāhlādametrī(!) |

smṛtisagaṇakalājño dhīravāgmī sudharmā

vratam api kṛtapūrṇaṃ tara yajñakriyābhiḥ |

nepālakhaṇḍodarajīvabhūtaḥ

śrījakṣamallo nṛparatnabhūta[ḥ] |

tasya pracāreti subhikṣakāle

rājye vare bhaktapure vidhāne |

aneṇa(!) dharmeṇa bhavantu bṛdhhiṃ

putrādipautraśriyam āyuśañ(!) ca |

sa kīrttivān maṅgalavān ajasraṃ

sapuṣṭidehe nirujas tu bhu(!)yāt || ❁ ||

ājñābhāvena jivatejarāmeṇa liṣitaṃ || budhaiḥ śodhanīyaṃ || ❁ || śubham astu sarvvadā || ○ || (fol. 10v1–11r4)

Microfilm Details

Reel No. A 1156/7

Date of Filming 21-11-1986

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 27-01-2010

Bibliography


<references/>