A 1157-3 Vājasaneyisaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1157/3
Title: Vājasaneyisaṃhitā
Dimensions: 16.1 x 4 cm x 11 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Veda
Date: NS 679
Acc No.: NAK 1/1647
Remarks:

Reel No. A 1157/3

Inventory No. 84585

Title Vājasaneyīsamhitā

Remarks

Author

Subject Suklayajurveda

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 16 x 1.4 cm

Binding Hole one in centre-left

Folios 11

Lines per Folio 5-6

Foliation numerals in the right and letters in the left margins of vero side.

Place of Deposit NAK

Accession No. 1/1647

Manuscript Features

This text is written in functional Sanskrit and all mistakes are not marked.

Excerpts

Beginning

agnāvagniś carati praviṣṭa <ref>Read: ṛṣīṇāṃ</ref>ṛṇā puto abhiśastipāvā ||
sa naḥ syonaḥ suyajā yajeha devebhyo havya gūṃ sadamaprayucchasvāhā || 4||
āpataye tvā paripataye gṛhṇāmi tanunaptre śākvarāya śakvana ojiṣṭhāya | anādhṛṣṭamasyanādhṛṣyaṃ devānāmojo ʼnabhisyabhiśastipā anabhiśastanyaṃjasā ,satyamupageṣa guṃ svite mā ṣā || 5 || (fol. 1r1-6 )

End

parebhyāvida paroparebhyaḥ | taṃ tvā juṣāmahe deva <ref>Read: vanaspate</ref>naspate devayajyayai devāstvā devayajyayai juṣantām viṣṇave tvā | oṣadhetāyasva, svadhīte maina guṃ hi guṃ sīḥ || 42 ||
dyāmmā reṣīlaṃtarikṣaṃ mā hi guṃ sī pṛthivyāṃ ca sabhavaḥ aya guṃ hi tvā svadhitisteti (fol. 11v1-5 )

Microfilm Details

Reel No. A 1157/3

Date of Filming 26-11-86

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by NK/RA

Date 12-06-2003


<references/>