A 1160-2(1) Tithinirṇayaratnamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1160/2
Title: Tithinirṇayaratnamālā
Dimensions: 31.7 x 5.1 cm x 43 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: NS 640
Acc No.: NAK 4/959
Remarks: subject uncertain;

Reel No. A 1160-2

Title Tithinirṇayaratnamālā

Author: Nārāyaṇasvāmin

Subject Dharma

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State incomplete, damaged

Size 31.7 x 5.1 cm

Binding Hole 1, in the middle

Folios 43

Lines per Folio 5-6

Foliation figures in the left margin of the verso; by second hand in the right margin

Date of Copying NS 640

Place of Deposit NAK

Accession No. 4-959

Manuscript Features

According to the preliminary title list the manuscript contains two independant texts, however, the second (Rāmanavamīvrata) is not found in the manuscript.

The original foliation starts with folio 10 and ends with folio 49, the other folios are numbered by a second hand.

The hand changes after folio 30. The last folio clearly belongs to another manuscript. Whether some of the others are gathered from another manuscript, too, we cannot determine because of frequently missing folios.

The extant folios are 1, (5), (7), 9-30, 33, 35-36, 39, 42 (broken), 43, 45-48, (51, 59, 65, 67, 69, 71).

Excerpts

Beginning

śrībhagavān uvāca ||

śukreṇa mohitā viprā daityānāṃ kāraṇe bhuvi |
puṣṭyarthaṃ daśamīvedhaṃ kurvvanti mama vāsaraṃ || 1 ||
vāsaraṃ daśamīvedhaṃ daityānāṃ puṣṭivarddhanaṃ |
madīyaṃ nāsti saṃdehaṃ satyaṃ satyaṃ pitāmaha ||
yāvad daśamisaṃyuktaṃ kariṣyanti dinaṃ mama |
bhavadrakṣārtha(!) daityendra(!) bhaviṣyati(!) balādhikā ||
daśamīvedhasaṃyuktaṃ kariṣyanti dinaṃ mama |
tat puṇyaṃ daityajātīnāṃ surair ddattaṃ pitāmaha || 4 ||
tena puṇyena saṃtuṣṭo hiraṇyākhyo(!) mahāsuraḥ |
nirjjitya vāsaraṃ saṃkhye hṛtaṃ rājye divaukasāṃ || 5 ||
śukreṇa mohitāḥ sarvve daityānāṃ vijayāya vai |
ato viddhaṃ na kurvvīta vāsaraṃ mama saṃjñitaṃ || 6 ||
aruṇodayakāle tu vedhaṃ dṛṣṭvā caturvvidham |
maddinaṃ ye prakurvanti yāvad ākṛtanāraki || 7 ||

garuḍamārkkaṇḍeyasamvāde ||

udayāt prāg yadā vipra muhurttadvayasaṃyutā |
ekādaśī tu saṃpūrṇṇā dvi(ddhā)nyā parikīrttitā ||
udayāt prāk trighaṭikā vyāpiny aikādaśī yadā |
saṃyuktaikādaśī nāma varjjayed dharmmakāṃkṣibhiḥ ||

śivarahasye ||

udayāt prāṅ muhūrttena vyāpinyaikādaśī yadā |
saṃdigdhaikādaśī nāma varjjayed dharmma varddhayet ||

sauradharmmottare ||

ādityodayavelāyām ārabhya ṣaṣṭināḍikā |
saṃdigdhaikādaśī cātha tyājyā dharmmaphalepsubhiḥ || (fol. 1r1-1v3)

Sub-Colophons

iti dvādaśīvrata samāpta || (fol. 9v3)

iti pratipadvidhānam || || (fol. 14r4)

dvitīyāvidhānam iti || || (fol. 15r2)

tṛtīyavidhānam iti || || (fol. 15v3)

etc. etc.

iti harivāsaraṃ || (fol. 39v6)

iti malamāse kāryavidhi || || (fol. 43v2)

iti malamāsavidhiḥ || || (fol. 46v1)

End

candre vā yadi vā sūrye dṛṣṭe rāhau mahāgrahe |
akṣayaṃ kathitaṃ puṇyaṃ tatrājñe tu viśeṣataḥ ||
meṣa⟪..⟫pṛṣṭhe yadā sauriḥ siṃhasthe gurucandramāḥ |
bhāskaraḥ śravaṇāmadhye mahāmāghīti sā smṛtā ||

vyatipāte viccha(?)saṃkrāntau , pitaro yāṃti svālaye |
tadā kāle na kurvvīta , śāpaṃ datvā sudāruṇam ||
aputro (a)save caiva , mahāvyādhir apekṣitam |
vittahīnañ ca dīnañ ca , janma janma bhaviṣyati || 15 || ||

puna(!)grāsaphalaṃ ||

indvo(?)llakṣaguṇaṃ puṇyaṃ raver ddaśaguṇaṃ bhavet |
gaṃgātoye ca saṃprāpte indvo(?) koṭi raver ddaśaḥ ||
divākare punas tac ca daśasaṃkhyam udāhṛtaṃ |
candrasūryagrahe caiva yo vagāheta jahnavīṃ ||
susnātaḥ sarvvatīrtheṣu kimartham aṭate mahī(!) |
sūryavāre raver grāsa(!) somavāras tathā śaśī || || (fol. 49r1-6)<ref>The foliation on this folio has been added by a second hand, and it looks like 97. According to the table of contents at the end (on the verso of this very folio) it should be 49.</ref> <references/>

Colophon

samvat 640 kārttikamāse śuklapakṣe pañcamī puṣyanakṣatre śukravāsare likhitam iti || || iti nārāyaṇasvāmī(!)racitā tithinirṇṇana(!)ratnamāleyaṃ || (fol. 49r6-7)

Microfilm Details

Reel No. A 1160/02

Date of Filming 28-12-1986

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 22-10-2012