A 1162-12 Aṣṭādhyāyī(sūtrapāṭha)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1162/12
Title: Aṣṭādhyāyī(sūtrapāṭha)
Dimensions: 39 x 4.5 cm x 82 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: LS 541
Acc No.: NAK 1/468
Remarks:


Reel No. A 1162-12 Inventory No. 90550

Title Aṣṭādhyāyīsūtrapāṭha

Author Pāṇini

Subject Vyākaraṇa

Language Sanskrit

Text Features This excludes the māheśvarasūtras. The text is incomplete.

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 39 x 4.5 cm

Binding Hole 1 in the centre

Folios 12

Lines per Folio 4–5

Foliation figures in the left margin of the verso

Scribe

Date of Copying LS 541 kārttikaśukla 5

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-468

Used for edition no/yes

Manuscript Features

After the fourth sūtra of the first pāda of the third adhyāya, the scribe abruptly stops and gives a colophon.

Excerpts

Beginning

oṃ namo maheśāya ||

vṛddhir ādaic || adeṅ guṇaḥ || iko guṇavṛddhī || na dhātulopa ārddhaātuke (!) || kṇiti ca || dīdhīvevīṭāṃ || halo ʼnantarās saṃyogaḥ || mukhanāsikāvacano ʼnunāsikaḥ || tulyāsyaprayatnaṃ savarṇṇam || nājjhalau || idūded dvivacanaṃ pragṛhyam || adaso māt || nipāta ekājanāṅ || ot || sambuddhau śākalyasyetāv anārṣe || uñ ūṃ || īdūtau ca sapta⟪mva⟫myarthe || dādhā ghv adāp || ādyantavad ekasmin || 1 || taraptamapau ghaḥ || bahugaṇavatuḍati saṃkhyā || ṣṇāntā ṣaṭ || ḍati ca || ktaktavatu niṣṭhā || sarvvādīni sarvvanāmāni || vibhāṣā diksamāse bahuvrīhau || na bahuvrīhau || 5 || tṛtīyāsamāse || dvandve ca || vibhāṣā jaśi || prathamataramatayālpārddhakatipayanemāś ca || pūrvvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyāṃ || (fols. 1v1–5)

End

bahulaṃ cchandasi || gatisthāghupābhūbhyaḥ sicaḥ parasmaipadeṣu || vibhāṣā ghrādheṭśācchāsaḥ || tanādibhyas tathāsoḥ || mantre ghaharaṇaśavṛdahādvvṛckṛgamijanibhyo leḥ || āmaḥ || avyayād āpsupaḥ || nāvyayībhāvād ato pañcamyāḥ ||

tṛtīyāsaptamyor bahulaṃ || luṭaḥ prathamasya ḍāraurasaḥ || 5 ||

dvigur upajñopakramaṃ veñonatauluṇibhyaḥ āmaṣ pañca ||

iti dvitīyasya caturthaḥ ||

dvitīyādhyāyaḥ samāptaḥ || oṃ ||

pratyayaḥ paraś ca || ādyudāttaś ca || anudāttau suppitau || (fols. 11v4–12r3)

Colophon

lasaṃ 541 kārttikaśu pañca(mī)

yadartham iha me śramaḥ prakaṭacārulekhānvite

sa eṣa laṣitānvito bhavatu bhāratītatparaḥ || (fol. 12r3–4)

Microfilm Details

Reel No. A 1162/12

Date of Filming 07-01-87

Exposures 19

Used Copy Hamburg

Type of Film negative

Catalogued by DA

Date 28-11-2005

Bibliography