A 1163-3 Hitopadeśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1163/3
Title: Hitopadeśa
Dimensions: 23 x 7 cm x 105 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 2/256
Remarks: A 1169/7,I


Reel No. A 1163-3 Inventory No.: New

Title Sacitrahitopadeśa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari ( pracalita )

Material thyāsaphu

State damaged, incomplete

Size 23.0 x 7.0 cm

Folios 108

Lines per folio 9

Illustrations 146

Date of Copying NS 714 caitra kṛṣṇa 11

Place of Deposit NAK

Accession No. 2/256

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

siddhiḥ sādhyesatāmastu, prasādāttasya dhūrjjaṭe |

jāhnavīphena lekhevayan mūddhni śaśinaḥ kalā || 1 (Exp.63 bottom1)

śruto hitopadeśoyaṃ, pāṭavaṃsaṃskṛtoktiṣu |

cācāṃ sarvvatra vaicitryaṃ, nītividyāṃ dadātica || 2 ||

ajarāmaravat prājño vi(2)dyāmarthañca cintayet |

gṛhīta iva keśeṣu , mṛtyunā dharmmamācaret || 3 ||

sarvvadravyeṣu vidyaiva, dravyamāhuranuttamaṃ |

ahāryatvā(3)d anarghatvād akṣayatvāc ca sarvvadā || 4 ||

saṃgamayati vidaiva, nīcagāpi naraṃ sarit |

samudramiva durddarśaṃ nṛpaṃ bhāgyamataḥ paraṃ || (4) 5 ||

vidyā śastrasya śāstrasya, dve vidye pratipattaye |

ādyā hāsyāya vṛddhatve dvitīyādriyate sadā || 6 ||

yannave bhojane lagnaḥ saṃskā(5)ro nānyathā bhavet |

kathā chalena vālānāṃ nītistadiha kathyate || 7 ||

mitralābhaḥ suhṛdbhedo vigrahaḥ sandhirevaca |

paṃcatantrāt tathānyasya(6)t granthād ākṛṣya likhyate || ۞ ||

iti hitopadeśe nītisāre mitralābho nāmaḥ prathamaḥ kathāsaṃgraha samāptaḥ || sign (Exp.86top 4)

( iti hitopadeśe) nītisāre suhṛdbhedo nāmaḥ dvitīyaḥ kathā(exp.117bottom3)saṃgrahaḥ (samāptaḥ) ||

rājāha ||

vigrahastāvadāgatyopasthita( Exp.133top4)ḥ

cakro vrute ||

devatathāpi vigraho na vidhi ||

iti ṣoḍaśakaṃ prāhuḥ sandhiṃ sandhivicakṣaṇāḥ ||

kapāla saṃdhirvvijñayā kevalaṃ sama ( Exp.167 top4) saṃdhitaḥ |

saṃpradānād bhavatiya, upahāraḥ sa ucyate ||

End

sandhiḥ sarvva mahī(Exp.169bottom5)bhūjāṃ,

vijayināmastu pramodaḥ sadāsantaḥ santu ni | (6)

rāpadaḥ sukṛtināṃ kīttiściraṃ varddhate |

nītirvvāla (7) vilāśi nīvasatataṃ vakṣasthale saṃsthitāṃ,

vaktraṃ cumbatu (8) mantriṇā maharahoruyātmahānutsavaḥ || ۞ || (9)

❖ anyaccāstu ||

prāleyādreḥ sutāyā praṇayani vaśatiścandramauliḥ sa yāvad

yāval lakṣmīrmmurārerjjala daiva taḍin mānase (Exp.170top1)visphurantī |

yāvat svarṇṇācaloyaṃ davadahanasamo yasya sūryyaḥ sphuliṃgas

tāvan nārāyaṇena pracaratu racitaḥ saṃgraho' (2) kathānāṃ ||

aparañca ||

śrīmān dhavalacandrosau jīyānmāṇḍaliko ripuna |

yenāyaṃ saṃgraho yatnāl lekhayitvā prayatnata (3)

Colophon

samvat 714 caitrakṛṣṇa 11 śubha ||(Exp.170top4)

Microfilm Details

Reel No. A 1163/3

Date of Filming VS 2043-01-10

Exposures 180

Used Copy Kathmandu

Type of Film positive

Remarks A 1169/7* ( Showcase no.1/3)

Following exposures are repeated in microfilmed

exposure 1 = 177 = 178 = 180

exposure 2 = 3 = 179

exposure 4 = 120 =122 = 123 =129

exposure 58 = 172

exposure 59 = 173

exposure 60 = 174

exposure 61 = 175

exposure62 = 63 = 176

exposure 5-56 = 124-171

Catalogued by KT/JM

Date 16-07-2003

Bibliography