A 117-10 Amṛtakaṇikodyota

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 117/10
Title: Amṛtakarṇikāvadāna
Dimensions: 31.5 x 12 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/655
Remarks:

Reel No. A 117-10

Inventory No. 2711

Title Amṛtakaṇikodyota

Remarks sub-commentary on Raviśrī's Amṛtakaṇikā, commentary on the (Āryamañjuśrī)Nāmasaṃgīti

Author Vibhūticandra

Subject Bauddha, Stotra, Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.5 x 12 cm

Binding Hole(s) none

Folios 95

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviated title amṛta and in the lower right-hand margin under guru

Place of Deposit NAK

Accession No. 3/655

Manuscript Features

Abounds in scribal errors.

Excerpts

Beginning

(1v1) ❖ oṃ namo buddhāya ||

guruvaraśabaraṃ śirasāra(!)sthitacaraṇaṃ raviśriyaṃ natvā ||
tadamṛtakaṇikodyotaṃ vibhūticaṃdro nibadhnāti ||

kaha(!) hi (2) śrīmannāmasaṃgītau pratipādya mārggaratnavettāraṃ yogīśvaraśrīśabaraṃ caraṇaṃ yaskurvvāṇo(!) yanyāgaryo(!) raviśrī[r] viṣayetyādi vṛttam āraca(3)yati || sarvānyaśabarapradhānatvena śabarādhipan namāmīti sambandhaḥ || kathaṃ bhūtaṃ viṣaviṣayiṇāṃ rūpādicakṣu⟨sthu⟩rādīnāṃ vyomna ā(4)śleṣe pravṛttaṃ nimittam upāyo yasmāt sa tathā śabarasvāminā hi mumbaskuṇāṃ(!) vyomāśreṣopāyo deśitaḥ || ataḥ parārthakaraḥ kā(5)ruṇiko yam ahañ cetanmārggapravṛttāti(!) natvainaṃ namaskaromīti || (fol. 1v1–5)

End

śrīvajretyādi ||
śrīvajrapāṇivajramahaṃ bhagavan pu(5)(ṇḍa)rīkamahākṛṣṭā(!) jātaḥ || – – tapadām āśritā || śrīnāropādapaṃjikāsandhī   śrīkālacakrahevajrāditantrarahasyānvitā || śrīśaba(6)raśarahakṛ(ṣṇa)pādādyupadeśāśritā raviśriyaḥ dhispaṇīyaṃ(!) yathā 'prayā(!) || tathā sajjanānāṃm api cittaṃ prīṇātu ||

amṛtetyādi ||
aparyā(7)yākulā[ṃ] satā[ṃ] hṛdayaṃgamām amṛtakaṇikākhyaṭippaṇīṃ kṛtvā mayā yat puṇyaṃ prāptan tena jagad advayam asaṃjñāsukhamayam āptam iti ||

kiya(8)nto guṇa(!) vidyante lokālokakarā stuvi(!) ||
raver a(nta)ḥpraveśas tu candras[y]aiva hi kevala[m] ||

śrīkālacakrādyas(!)ṛtāmburāśeḥ
satpaddhyala(bdha)(!) ya(95v1)di māṃsudhītiḥ(!) ||
puṇyaṃ samāpadya janas tatas tāṃ
sukhāmṛtasphītamanā jino 'stu || ○ || (fol. 95r4–v1)

Colophon

amṛtakaṇikodyoto nāma nibarthaḥ(!) samāptaḥ ||   ||
śubhaṃ bhuyāt || (fol. 95v1–2)

Microfilm Details

Reel No. A 117/10

Date of Filming not recorded

Exposures 98

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 25-10-2013

Bibliography

  • Banarsi Lal, ed. (1994): Āryamañjuśrīnāmasaṃgīti with Amṛtakaṇika-Ṭippaṇī by Bhikṣu Raviśrījñāna and Amṛtakaṇikodyota-Nibandha of Vibhūticandra (Bibliotheca Indo-Tibetica, 30), Sarnath: Central Institute of Higher Tibetan Studies.