A 1171-19 Ajapāgurustotra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1171/19
Title: Ajapāgurustotra
Dimensions: 24.3 x 11 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1782
Acc No.: NAK 4/3079
Remarks:


Reel No. A 1171-19 Inventory No. 89898

Title Ajapāgurustotra

Author Śaṅkarācārya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged.

Size 24.3 x 11 cm

Folios 2

Lines per Folio 9

Foliation Numerals in both margins of the verso side.

Date of Copying [ŚS] 582 jyeṣṭha śukla ṣaṣṭhī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-3079

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

paṃ bhubaneśvara bhaṭṭarāī

ajapāgurustotra (fol.1r )

śrīgurubhyo namaḥ || athājapāgurustotram ||

mūlādhāre vārijapatre caturasre: vaṃ śaṃ ṣaṃ saṃvarṇaviśālaṃ suviśālam ||

raktaṃ varṇaṃ śrīgaṇanāthaṃ bhagavantaṃ dattātreyaṃ śrīgurumūrttiṃ

praṇatosmi || 1 ||

svādhiāṭhāne ṣaṭ(!)dalapadme (tanu)liṃgair bījaṃ vālaṃ varṇaviśālaṃ saṃviśālaiḥ ||

pītaṃ varṇaṃ vākyatiramaṇaṃ druhiṇaṃ taṃ dattātreyaṃ śrīgurumūrttiṃ praṇatosmi || 2 ||

nābhisthāne patradaśāṃke daphavarṇair lakṣmīkāntaṃ garuḍārūḍhaṃ naravīram ||

nīlaṃ varṇaṃ nirguṇarūpaṃ nigamākhyaṃ dattātreyaṃ śrīgurumūrttiṃ praṇatosmi

|| 3 ||

hṛd(!)padmānte dvādaśapatre kaṭhavarṇaiḥ śāmvaśaivaṃ pāramahaṃsyaṃ ramayantam ||

sargasthityantaṃ vidhadhantaṃ śivaśaktiṃ dattātreyaṃ śrīgurumūrttiṃ praṇatosmi

|| 4 ||

kaṇṭhasthāne cakraviśuddhe kamalānte candrākāraiḥ ṣoḍaśapatraiḥ svaravarṇaiḥ ||

māyādhīśaṃ jīvamayan taṃ śivarūpaṃ dattātreyaṃ śrīgurumūrttiṃ praṇatosmi || 5 ||

(fol.1v1-9)

End

ṣaṭśatāni gaṇeśasya ṣaṭsahasraṃ prajāpateḥ ||

ṣaṭsahasraṃ gadāpāṇeḥ ṣāṭsahasraṃ pinākinaḥ || 12 ||

sahasram ātmaliṃgāya sahasraṃ paramātmane ||

sahasraṃ gurave tubhyaṃ mama saṃkalpakārakam || 13 ||

ekaviṃśatsahasreṇa ṣaṭśatāni tathaiva ca ||

niśvāsād vahate prāṇaḥ sopi kāle vinaśyati || 14 ||

haṃso gaṇeśo vidhir eva haṃso haṃso hariḥ śambhumayopi haṃsaḥ ||

haṃsopi jīvo gurureva haṃsa ātmāpi haṃsaḥ praṇavopi haṃsaḥ || 15 ||

hakāreṇa bahir yāti sakāreṇa viśet punaḥ ||

haṃsahaṃseti mantreṇa jīvojapati nityaśaḥ || 16 || || || (fol.2v1-7 )

Colophon

iti śrīmacchaṃkarācāryaviracitaṃ śrīajapāgurustotraṃ śubham

yad akṣaraṃ padabraṣṭaṃ mātrāhīnaṃ ca yad bhavet ||

tat sarvaṃ kṣamyatāṃ deva prasīda parameśvara || 1 ||

śāke 582 jyeṣṭhaśuklaṣaṣṭhyāṃ tithau śanivāsare

likhitam idaṃ ajapāstotram || (fol.2v7-9 )

Microfilm Details

Reel No. A 1171/19

Date of Filming 12-01-87

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 31-07-2003

Bibliography