A 1171-24(1) (Prātaḥsmaraṇaśloka)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/24
Title:
Dimensions: 20.5 x 16.3 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 4/3272
Remarks:

Reel No. A 1171/24

Inventory No. New

Title [Prātaḥsmaraṇaśloka]

Remarks

Author

Subject Stotra

anguage Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 20.5 x 16.3 cm

Binding Hole

Folios 1

Lines per Folio 20

Foliation

Place of Deposit NAK

Accession No. 4/3272

Manuscript Features

After one side of a folio the thxt begins and that first is cover of the text.

Excerpts

Beginning

aśvatthāmā balir vyāso hanumāṃś ca bibhīṣaṇaḥ ||
kṛpaḥ paraśurāmaś ca saptaite cirajīvinaḥ ||    ||
saptaitān saṃsmaren nityaṃ mārkaṇḍeyam athāṣṭamam ||
jīved varṣaśataṃ so ʼpi sarvavyādhivivarjitaḥ ||    ||
avimukticaraṇayugalaṃ dakṣIṇāmūrteś ca kukkuṭacatuṣkam ||
smarsṇam api nihanti duḥsvapnam apasakunanaṃ(!) ca ||
umā uṣā ca vaidehī ramā gaṅgeti pañcakam ||
prātar eva paṭhen nityaṃ saubhāgyaṃ vardhate sadā ||    ||
somsnātho vaijanātho dhanvantarir athāśvinau ||
pañcaitān yaḥ smaren nityaṃ vyādhis tasya na bādhate ||
kapilā kāliyo ʼnanto vāsuk⟪i⟫ī(!) takṣakas tathā ||
pañcaitān smarato nityaṃ viṣabādhā na bādhate ||    || (x.2b1–9)

End

viśveśaṃ mādhavaṃ dhuṇḍīṃ daṇḍapāṇiṃ ca bhairavaṃ ||
vande kāśīṃ guhāṃ gaṃgāṃ bhavānīṃ maṇikarṇikāṃ ||    || --- --- ----
gaṅgeti || nand⟪ī⟫inī nalinī sītā mālatī ca malāpahā ||
viṣṇupādābjasaṃbhūtā gaṅgā tripathagāminī ||    ||
bhāgīrathī(!) bhogavatī jāhnavī tridaśeśvarī ||
dvaidaśaitāni(!) nāmāni yatra yatra jalāśaye ||    ||
snānodyataḥ paṭhed yatra tatraiva nivasāmy aham ||
etān mantrāṃ (!) paṭhitvānte sarvāṅgasnānam ācaret , ||    || ----- (x.3a11–17)

Microfilm Details

Reel No. A 1171/24

Date of Filming 12-01-87

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 24-07-2003