A 1171-24(12) (Rāmapūjāvidhi)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/24
Title: Rāmapūjā
Dimensions: 20.5 x 16.3 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1971
Acc No.: NAK 4/3272
Remarks:

Reel No. A 1171/24

Inventory No. 92631

Title [Rāmapūjāvidhi]

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged.

Size 20.5 x16.3 cm

Binding Hole

Folios 4

Lines per Folio 20

Foliation numerals in the top margin of the verso side.

Place of Deposit NAK

Accession No. 4/3272

Manuscript Features

X38b does not contains the text.

Excerpts

Beginning

atha rāmapūjā------
sahasraśīrṣaḥ puruṣaḥ iti paṭhitvā puṣpākṣataṃ gṛhītvā pratimāyaṃ spṛśet
komalākṣaṃ viśālākṣaṃ indranīlasamaprabham ||
dakṣiṇāṅge daśarathaṃ putrā vekṣaṇatatparaṃ(!) ||
pṛṣṭhato lakṣmaṇaṃ devaṃ sachatraṃ kanakaprabham ||
pārśve bharataśatrughnau tālavṛṃtakarāvubhau ||
agre ʼvyagraṃ hanūmantaṃ rāmānugrahakāṃkṣiṇam ||
āvāhayāmi viśveśaṃ jānakīvallabhaṃ prabhum ||
kauśalyātanayaṃ (viṣṇuṃ) śrīrāmaṃ prakṛteḥ paraṃ ||
śrīrāmāgaccha bhagavan raghuvīra nṛpottama ||
jānakyā saha rājendra susthiro bhava sarvadā || (fol. 5v6–14)

End

arghyam || aśokakusumair yuktaṃ rāmāyārghyaṃ nivedayet ||
daśānanavadhārthāya dharmasaṃsthāpanāya ca ||
rākṣasānāṃ vadhārthāya daityānāṃ nidhanāya ca ||
paritrāṇāya sādhūnāṃ jāto rāmaḥ svayaṃ hariḥ ||
gṛhāṇārghyaṃ mayā dattaṃ bhrātṛbhiḥsahitonagha ||
punaḥ pūjanaṃ kṛtvā nīrājanaṃ prajvālayet |
candrādityau tathā tārā iti |
nṛtyair gītaiś ca vādyaiś ca purāṇapaṭhanādibh((ī))iḥ ||
pūjopacārair akhilaiḥ santuṣṭo bhava [[sarvadā]] ||
maṃgalārtha(!) mahīpāla nīrājanam idaṃ hareḥ ||
puṣpāṃjaliṃ kuryāt ||    || (fol. 8r9–17)

Microfilm Details

Reel No. A 1171/24

Date of Filming 12-01-87

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 22-07-2003