A 1171-24(3) Cūḍākaraṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/24
Title: Cūḍākaraṇavidhi
Dimensions: 20.5 x 16.3 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1971
Acc No.: NAK 4/3272
Remarks:

Reel No. A 1171/24

Inventory No. 92623

Title Cūḍākaraṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 20.5 x 16.3 cm

Binding Hole

Folios 5

Lines per Folio 20

Foliation numerals in the top of the verso side.

Place of Deposit NAK

Accession No. 4/3272

Manuscript Features

In the recto side of the 1st folio 'Chinnamastāyantra' and 'Bagalāmukhīyantra' are drawn.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || || atha cūḍākaraṇaṃ || tatra samvatsarānantaram

ādityādi†śraddhāvudageyana āpūryamāṇapakṣe śukrāstādidoṣarahite

somagurubudhaśukrānyatamavāre vihitanakṣatrasamanvitāyāṃ tithau

kṛtanityo yajamāno mātṛpūjābhyudayike kṛtvā pūrvarātrau jūṭikānimaṃtraṇaṃ ||

pītavastre gaurasarṣapagomayādibhiḥ poṭalikātrayaṃ kṛtvā . brahmayajñānaṃ.

viṣnorarāṭaṃ(!). namaḥ saṃbhavāyeti(!) tribhir maṃtraiḥ saṃpūjya ekayāpoṭalikayā

māṇavakasya śirodakṣiṇataḥ sthitān keśān vadhnīyāt . evam eva paścād uttarataś

ca pītoṣnīṣeṇa(!) śiroveṣṭanañ ca. prātaḥkṛtanityakriyo yajamāno brāhmaṇān

bhojayitvā . maṇḍape pariṣkṛtabhūmau kuśakaṇḍikām ārabhrta . tatra kramaḥ

kuśatilajalāny ādāya . deśakālau smṛtvā ʼsya kumārasya bījagarbhodbhavainonirvahaṇena balāyu(!)varco ʼbhivṛddhidvārā śrīparameśvaraprītyarthaṃ cūḍākaraṇākhyaṃ kariṣye || (fol. 1v1–15)

End

tataḥ sruveṇa bhasmānīya tryāyuṣaṃ kuryāt . oṃ tryāyuṣam iti nārāyaṇa ṛṣiruṣṇig(!)chanda āyurdevatā bhasmanā tilakakaraṇe viniyogaḥ ||

oṃ tryāyuṣañ jamadagner iti lalāṭe || oṃ kaśyapaśyatryāyuṣam iti grīvāyāṃ.||

oṃ yaddeveṣu tryāyuṣam iti dakṣIṇabāhumūle. oṃ tanno astu tryāyuṣam iti

hṛdi. iti tryāyuṣaṃ kuryāt. tato dūrvākṣatādi. tatas tān keśān gomayapiṇḍān

goṣṭhe sarastīre ʼnyasmin udakāntare vā nidadhyāt. || ācāryāya govaraṃ

datvā anyebhyo bhūyasīṃ dadyāt. tatrācārād bhojyādikam api. || †ta†|| (fol. 5v11–18)

Colophon

iti cūḍākaraṇaṃ samāptam. || (fol. 5v18–19)

Microfilm Details

Reel No. A 1171/24

Date of Filming 12-01-87

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-07-2003