A 1171-24(6) Chinnamastāṣṭottaraśatanāma

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/24
Title: Śatanāmāṣṭottaraśata
Dimensions: 20.5 x 16.3 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1971
Acc No.: NAK 4/3272
Remarks:

Reel No. A 1171/24

Inventory No. 92626

Title Chinnamastāṣṭottaraśatanāma

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged.

Size 20.5 x16.3 cm

Binding Hole

Folios

Lines per Folio 19

Foliation numerals in the top margin of the verso side.

Place of Deposit NAK

Accession No. 4/3272

Manuscript Features

Excerpts

Beginning

śrīpārvatyuvāca ||    ||
nāmnā sahasraṃ paramaṃ chinnamastāpriyaṃ śubham ||
kathitam bhavatā śambho sadyaś śatrunikṛntanam || 1 ||
punaḥ pṛcchāmy aham deva kṛpāṅ kuru mamopari ||
sahasranāma pāṭhe ca aśakto yaḥ pumān bhavet || 2 ||
tena kim paṭyate nātha tan me brūhi kṛpāmaya ||
śrīsadāśiva uvāca ||
aṣṭottaraśatan nāmnām paṭyate tena sarbadā(!) || 3 ||
sahasranāmapāṭhasya phalam prāpnoti niścitam ||…. (fol. 3r7–12)

oṃ chinnamastā mahāvidyā mahābhīmā mahodarī ||
caṇḍeśvarī caṇḍamātā caṇḍamuṇḍprabhañjinī || 4 ||
mahācaṇḍā caṇḍarūpā caṇḍikā caṇḍakhaṇḍinī ||
krodhinī krodhajananī krodharūpā kuhūḥ kalā || 5 || (fol. 3r14–17)

End

kim atra bahunoktena tvadagre prāṇavallabhe ||
māraṇam mohanan devi hyuccāṭanam ataḥ param || 20 ||
stambhanādikakarmmāṇi ṛddhyas siddhyo ʼpi ca ||
trikālapaṭhanād asya sarvve siddhyanty asaṃśayaḥ || 21 ||
mahottamaṃ stotram idaṃ vvarānane(!)
mayeritan nityam ananyabuddhayaḥ ||
paṭhanti ye bhaktiyutā narotamā
bhaven na teṣāṃ rupubhiḥ parājayaḥ || 22 || (fol. 3v18–4r4)

Colophon

iti śrīchinnamastāṣṭottaraśatanāmastotraṃ
samāptam ||    || (fol. 4r4–5)

Microfilm Details

Reel No. A 1171/24

Date of Filming 12-01-87

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 17-07-2003