A 1171-28 Prārthanāśrīganapati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1171/28
Title: Prārthanāśrīganapati
Dimensions: 16.9 x 10.3 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/3213
Remarks:

Reel No. A 1171/28

Inventory No. 99820

Title [Svastiprārthanā]

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 16.9 x 10.3 cm

Binding Hole

Folios 20

Lines per Folio 6–7

Foliation numerals in both margins of the verso side.

Scribe Bhuvaneśvara Bṭṭarāī

Place of Deposit NAK

Accession No. 4/3213

Manuscript Features

Excerpts

Beginning

prārthanā śrīgaṇapati
paṃ bhuvaneśvara baṭṭarāī (fol. 1r)
devān prārthayet || atha || śrīmanmahāgaṇādhipatsye namaḥ ||
śrīvāgeśvaryai(!) namaḥ || śrīgurubhyo namaḥ || śrīsarasvatyai namaḥ ||
śrīvedāya namaḥ || śrīvedapuruṣāya namaḥ || iṣṭadevatāyai namaḥ ||
kuladevatābhyo namaḥ || vāyudevatābhyo namaḥ || śrīvāṇīhiraṇyagarbhābhyāṃ namaḥ || śrīlakṣmīnārāyaṇābhyāṃ namaḥ || śrīumāmaheśvarābhyāṃ namaḥ ||
śacīpurandarābhyāṃ namaḥ || sūryādinavagrahebhyo namaḥ || indrādidaśadig(!)pālebhyo namaḥ || mārkaṇḍeyādi aṣṭacieañjīvibhyo(!) namaḥ ||
arundhati(!)sahitakaśyapādisaptarṣibhyo namaḥ mṛtyuṃjayāya namaḥ ||
paśupataye namaḥ || guhyakālyai namaḥ | mahākālāya namaḥ || (fol. 1v1–2r6)

End

bharadvājaṃ ca māṇḍavyaṃ yājñavalkyaṃ ca gālavam ||
anye viprāḥ stapo(!) yuktā vedaśāstravicakṣaṇāḥ ||
tān sarvān praṇipatyāhaṃ śubhaṃ karma samārabhe ||
lābhas teṣāṃ jayas teṣāṃ kutas teṣāṃ parājayaḥ ||
yeṣām indīvarasyāmo(!) hṛdayastho janārdanaḥ ||
agrataḥ śrīnṛsiṃhaś ca pṛṣṭato devakīsutaḥ ||
rakṣatāṃ pārśvayor devau brātarau rāmalakṣmaṇau ||
oṃ svasti nirvighnena samāptaṃ bhavatu ||
tīkṣṇadraṃṣṭramahākāyakalpāntadahanopama ||
bhairavāya namas tubhyaṃ anujñāṃ dātum arhasi || (fol. 19v5–20r7)

Microfilm Details

Reel No. A 1171/28

Date of Filming 12-01-87

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 10-07-2003